13
Namo bhagavate,
Tath2gata-kul2ya.
(Namas bhagavate, Tath2gata-kul2ya.)
向
尊敬的、(向)佛部,歸命吧!
(向 尊敬的佛部,歸命吧!)
Namas (名,中):歸命 (梵P.g.658)
Namas (名,中,呼,單):歸命吧!
Bhagavat(形):尊敬的,著名的(梵P.g.943)(注:此處是指尊敬的)
Bhagavate(形,為,單):向尊敬的
Tath2gata(名,男):如來,佛(梵P.g.522)
Kula(名,中):部,種姓(梵P.g.360)
Kul2ya(名,中,為,單):向 部
Tath2gata-kul2ya(名,中,為,單):向 佛部
此後還有:Namo
bhagavate, (a)
padma-kul2ya.
(b) vajra-kul2ya.
(c) ma5i-kul2ya.
(d) gaja-kul2ya.
向
尊敬的
(a) 蓮花部,歸命吧!
(b) 金剛部,歸命吧!
(c) 寶部 ,歸命吧!
(d) 象部 ,歸命吧!
Padma(名,男又中):蓮花(梵P.g.733)
Vajra(名,中):金剛(梵P.g.1165)
Ma5i(名,男):寶(梵P.g.986)
Gaja (名,男):象(梵P.g.410)
這句子, 和大正藏944A一樣。
11
Namo bhagavate, D47ha-s9ra-sen2-pra-hara5a-r2j2ya, Tath2gat2ya,
Arhate, Samyak-sa3buddh2ya.(Namas bhagavate, D47ha-s9ra-sen2-pra-hara5a-r2j2ya,
Tath2gat2ya, Arhate, Samyak-sa3buddh2ya.)
向尊敬的、(向)堅猛部隊戰鬥王、(向)如來、(向)應供、(向)正遍知,歸命吧!
(向尊敬的堅猛部隊戰鬥王如來、應供、正遍知,歸命吧!)
Namas
(名,中):歸命 (梵P.g.658)
Namas
(名,中,呼,單):歸命吧!
Bhagavat(形):尊敬的,著名的(梵P.g.943)(注:此處是指尊敬的)
Bhagavate(形,為,單):向尊敬的
D47ha-s9ra(名,男):堅猛(梵P.g.603)
Sen2(名,女):部隊,軍隊(梵P.g.1502)
Pra-hara5a(名,中):爭斗(梵P.g.882)
R2j(名,男):王(梵P.g.1120)
R2ja(名,男):王(金胎兩部真言解記-吉田惠弘,P.g.298)注:此處用後者的。
R2j2ya(名,男,為,單):向 王,to the king
D47ha-s9ra-sen2-pra-hara5a-r2j2ya(名,男,為,單):向堅猛部隊戰鬥王
Tath2gata(名,男):如來(梵P.g.522)
Tath2gat2ya(名,男,為,單):向 如來, to Tath2gata
Arhat(名,男):應供(梵P.g.133)
Arhate(名,男,為,單):向 應供, to
Arhat
Samyak-sa3buddha
(名,男):正遍知(梵P.g.1438)
Samyak- sa3buddh2ya(名,男,為,單):向正遍知, to
Samyak-sa3buddha
這句子, 和大正藏944A一樣。
12
Namo bhagavate,
Amit2bh2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya.
(Namas bhagavate, Amit2bh2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya.)
向尊敬的、(向)無量光、(向)如來、(向)應供、(向)正遍知,歸命吧!
(向尊敬的無量光如來、應供、正遍知,歸命吧!)
Namas
(名,中):歸命 (梵P.g.658)
Namas (名,中,呼,單):歸命吧!
Bhagavat(形):尊敬的,著名的(梵P.g.943)(注:此處是指尊敬的)
Bhagavate(形,為,單):向尊敬的
Amit2bha(名,男):無量光,阿彌陀(梵P.g.120)
Amit2bh2ya(名,男,為,單):向 無量光
Tath2gat2ya, Arhate, Samyak-sa3buddh2ya->參考11
此後還有:Namo
bhagavate, (a) Ak=obhy2ya,
(b)
Bhai=ajya-guru-vai79rya-prabha-r2j2ya,
(c)
Sa3-pu=pit2-s2lendra-r2j2ya,
(d)
_2kyamunaye,
(e) Ratna-kusuma-ketu-r2j2ya,
Tath2gat2ya, Arhate, Samyak-sa3buddh2ya.
向尊敬的 (a) 不動無怒(阿楚鞞)
(b) 藥師琉璃光王
(c)
如蓮花朵朵盛開般的娑羅樹王
(d) 釋迦牟尼
(e)
寶花幢王
如來、應供、正遍知,歸命吧!
(a)
Ak=obhya(名,男):不動,阿楚鞞,無怒(梵P.g.6)
Ak=obhy2ya(名,男,為,單):向 不動無怒
(b) Bhai=ajya-guru-vai79rya-prabha
(名,男):藥師琉璃光(梵 P.g.977)R2j(名,男):王(梵P.g.1120)
R2ja(名,男):王(金胎兩部真言解記-吉田惠弘,P.g.298)注:此處用後者的。
R2j2ya(名,男,為,單):向 王,to the king
Bhai=ajya-guru-vai79rya-prabha-r2j2ya(名,男,為,單):向藥師琉璃光王
(c)
pu=pita(名,男):開敷蓮花 (梵P.g.801)
pu=pit2(名,女):開敷蓮花
sa3(接頭詞):一起,together
sa3-pu=pit2(名,女):蓮花一起開敷
s2lendra-r2ja(名,男):娑羅樹王(梵P.g.1466)
Sa3-pu=pit2-s2lendra-r2j2ya(名,男,為,單):向 如蓮花朵朵盛開般的娑羅樹王
(d)
_2kyamuni(名,男):釋迦牟尼(梵P.g.1320)
_2kyamunaye(名,男,為,單):向 釋迦牟尼
(e)
Ratna(名,中):寶(梵P.g.1110)
Kusuma(名,中):花(梵P.g.364)
ketu(名,男):光明,幢,炬 (梵P.g.377)
Ratna-kusuma-ketu-r2j2ya(名,男,為,單):向寶花幢王
這句子, 和大正藏944A一樣。
24
Te=23 namas-k4tv2, im2n Bhagavatas Tath2gato=51=a3 Sita-2-tapatra3; namo apar2jita3, praty-a{gira3.
(Te=23 namas-k4tv2, im2n Bhagavatas Tath2gata-u=51=a3 Sita-2-tapatra3; namas apar2jita3, prati-a{gira3.}
他們如是的歸命世尊們,如來頂髻,白傘蓋;(如是的)歸命無能勝,惡魔之調伏對治咒法。
Te=23(人稱代名詞,男又中,屬,複):彼們的,他們的(金胎兩部真言解記P.g.301),their
Namas(名,中):歸命 (梵P.g.658)
K4tvan(形,男):活動的,作著的(梵P.g.372)
K4tv2(形,男,主,單):作著的(主動)
Namas-k4tv2(形,男,主,單):作歸命的(主動)
Im2n 「ida3 的(男,業,複)」:這些(被動),these
Bhagavat(名,男):世尊(梵P.g.943)
Bhagavatas(名,男,業,複):世尊們(被動)
Tath2gata(名,男):如來(梵P.g.522)
u=51=a(名,男又中):髻(梵P.g.284)
Tath2gato=51=a3(名,男又中,業,單):如來頂髻(被動)
Sita(形):白(梵P.g.1469)
2-tapatra(名,中):傘蓋(梵P.g.187)
sita-2-tapatra(名,中):白傘蓋
sita-2-tapatra3(名,中,業,單):白傘蓋(被動)
注:根據sandhi rules, sita-2-tapatra3應變成sitâ-tapatra3。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。
Namas (名,中,主,單):歸命(主動)
apar2jita(形):無能勝,無能超勝,莫能壞,無能動(梵P.g.83)
apar2jita3(形,業,單):無能勝(被動)
prati(副詞):對,各各(梵P.g.828),against, back
a{gira=a{giras(名,男):具力(梵P.g.13),為調伏之咒法:惡魔與怨敵之調伏法,或令他人之咒詛無效,而反破滅咒詛者之反擊法-----「佛光字典」。
prati- a{gira->praty- a{gira(名,男):惡魔之調伏對治咒法
praty- a{gira3(名,男,業,單):惡魔之調伏對治咒法(被動)
注:根據sandhi rules, Namas- apar2jita應變成Namo- ‘par2jita。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。
這句子在大正藏944A是:
Ebhyo namas-k4tv2, im2n Bhagavatas Tath2gato=51=a3
Sita-2-tapatra3; namo
apar2jita-praty-a{gira3.
如是歸命這些世尊們,如來頂髻,白傘蓋;歸命無能勝的惡魔之調伏對治咒法。
Ebhyo-->Te=23
apar2jita3-->apar2jita
這些文法上的差距, 使意思有所不同. 但是整體意思來看, 都是歸命世尊如來頂髻白傘蓋,無能勝,中心主題不變。
28
Sarva-bh9ta-graha-nigraha-
kara5y23;
每個鬼病,在作投降;
Sarva(形,男,單):各人(梵P.g.1441),everyone,每個
Bh9ta-graha(名,男):鬼病,鬼所魅(梵P.g.968)
Nigraha(名,男):降,伏(梵P.g.673),投降
Kara51(形,女):作,成,令(梵P.g.318)
kara5y23(形,女,於,單):在作
這句子在大正藏944A是:Sarva-bh9ta-graha-nigraha-kary23(每個鬼病,在作投降);句子意思稍有微差,但是中心主題不變。
在‘房山石經版楞嚴咒’, kara5y23的5y23 的梵字是513
, 這是錯的。
29
Para-vidy2-chedany23;
仇敵咒語,在消滅中;
Para(名,男):仇敵,反對者(梵P.g.735)
Vidy2(名,女):咒術,咒禁(梵P.g.1215),咒語
Chedana(形):斷,消滅(梵P.g.486)
Chedan1(形,女):斷,消滅
chedany23(形,女,於,單):在斷中,在消滅中
這句子在大正藏944A是:Para-vidy2-chedana-kary23(仇敵咒語,在作斷);句子意思稍有微差,但是中心主題不變。
chedany23在房山石經版楞嚴咒的梵字是’
chedan13 ‘ , 這是錯的. 證明’房山石經’的梵字不能作準.
句子30 :Dur-d2nt2n23, sattv2n23, damaka3;
Du=62n23 niv2ra5y23;『難調伏(們)的、剛強(們)的,被調御了;罪業(們)的,在停止;』在房山石經版楞嚴咒裡, 漏失了。
31
Ak2la-m4tyu-pari-tr25a-kary23;
夭死在作救護中;
Ak2la-m4tyu(名,男):夭死(梵P.g.3)
Pari-tr25a(名,中):救濟, 救護(梵P.g.749)
Kar1(形,女):作,能作,生(梵P.g.317,
kara)do, make
Kary23(形,女,於,單):在作,in doing, in making
這句子在大正藏944A是: Ak2la-m4tyu-pra-0amana-kary23(夭死在作息滅);句子意思有不同,但是中心主題不變。
kary23在房山石經版楞嚴咒的梵字是’
kar13 ‘ , 這是錯的. 因為’哩寅二合’ 是的
’r’ 和 ’ yam‘ 的 二合. 證明’房山石經’的梵字不能作準.
32
Sarva-bandhana-mok=a5y23;
每個縛結在解脫中;
Sarva(形,男,單):各人(梵P.g.1441),everyone,每個
Bandhana(名,中):縛,結,禁閉(梵P.g.910)
Mok=a5a(名,中):解,脫(梵P.g.1067)
Mok=a51(名,女):解,脫
mok=a5y23(名,女,於,單):在解脫中
這句子在大正藏944A是:Sarva-bandhana-mok=a5a-kary23
(每個縛結在作解脫);句子意思有不同,但是中心主題不變。
33
Sarva-du=6a-du`-svapna-niv2ra5y23;
每個極惡的惡夢在停止;
Sarva(形,男,單):各人(梵P.g.1441),everyone,每個
Du=6a(過受分->形):惡性,極惡(梵P.g.598)
Du`-svapna(名,男):惡夢(梵P.g.600)
Niv2ra5a(形,中):防止,禁止,停止(梵P.g.696)
Niv2ra51(形,女):防止,禁止,停止
Niv2ra5y23(形,女,於,單):在停止
這句子, 和大正藏944A一樣。
34
Catur-a01t1n23
graha-sahasr2n23 vi-dhva3sana-kary23;
八萬四千惡星們的(眾生),在作敗壞;
Catur-a01ti(數,女):八十四(梵P.g.456),eighty four
Catur-a01t1n23(數,女,屬,複):八十四個(們)的
Graha(名,男):宿,星,惡星,曜(梵P.g.443)
Sahasra(數,男又中):千(梵P.g.1453),thousand
Sahasr2n23(數,男又中,屬,複):千(們)的
Vi-dhva3sana(名,中):降伏,破壞,摧,敗壞(梵P.g.1219)
Kar1(形,女):作,能作,生(梵P.g.317,
kara)do, make
Kary23(形,女,於,單):在作,in doing, in making
Vi-dhva3sana-kary23(形,女,於,單):在作敗壞
這句子, 和大正藏944A一樣。
35
A=6a-vi30at1n23
nak=atr2n23 pra-s2dana-kary23;
二十八星宿們的(眾生),在作清淨;
A=6a(數,男又中又女):八(梵P.g.162),eight
Vi30ati(數,女):二十(梵P.g.411), twenty
Vi30at1n23(數,女,屬,複):二十個(們)的
A=6a-vi30at1n23(數,女,屬,複):二十八個(們)的
Nak=atra(名,中):星宿,天體,星座(梵P.g.652)
Nak=atr2n23(名,中,屬,複):星宿(們)的
Pra-s2dana(名,中):清淨,能清淨,生歡喜(梵P.g.878)
Kar1(形,女):作,能作,生(梵P.g.317,
kara)do, make
Kary23(形,女,於,單):在作,in doing, in making
Pra-s2dana-kary23(形,女,於,單):在作清淨
這句子, 和大正藏944A一樣。
36
A=62n23 mah2-grah2n23
vi-dhva3sana-kary23;
八大惡星們的(眾生),在作敗壞;
A=6a(數,男又中又女):八(梵P.g.162),eight
A=62n23(數,男又中又女,屬,複):八個(們)的
Mah2(形):大(梵P.g.1012)
Graha(名,男):宿,星,惡星,曜(梵P.g.443)
Grah2n23(名,男,屬,複):惡星(們)的
Vi-dhva3sana(名,中):降伏,破壞,摧,敗壞(梵P.g.1219)
Kar1(形,女):作,能作,生(梵P.g.317,
kara)do, make
Kary23(形,女,於,單):在作,in doing, in making
Vi-dhva3sana-kary23(形,女,於,單):在作敗壞
這句子, 和大正藏944A一樣。
37
Sarva-0atru-niv2ra5y23;
每個怨家,在停止;
Sarva(形,男,單):各人(梵P.g.1441),everyone,每個
0atru(名,男):怨家,怨敵(梵P.g.1309)
Niv2ra5a(形,中):防止,禁止,停止(梵P.g.696)
Niv2ra51(形,女):防止,禁止,停止
Niv2ra5y23(形,女,於,單):在停止
這句子, 和大正藏944A一樣。
38
Ghor23
du`-svapn2n23 ca n20any23;
女魔咒法及諸惡夢,在消失;
Ghora(名,中):恐怖,魔法,咒法(梵P.g.450),魔咒法
Ghor2(名,女):女魔咒法
Ghor23(名,女,業,單):女魔咒法(被動)
Du`-svapna(名,男):惡夢(梵P.g.600)
Du`-svapn2(名,女):惡夢
Du`-svapn2n23(名,女,屬,複):惡夢(們)的
Ca(接詞):及,與(梵P.g.451)
N20an1(形,女):消失,捨(梵P.g.670)
N20any23(形,女,於,單):在消失
這句子, 和大正藏944A一樣。
39
Vi=a,
0astra, agni, ut-tara5y23;
毒害、刀兵、火災,在舟渡中;
Vi=a(名,中):毒,毒物,毒害(梵P.g.1253)
0astra(名,中):刀,兵器,箭,刀兵(梵P.g.1318)
agni(名,男):火,火災(梵P.g.8)
Ut-tara5a(形,男):通過,救渡,救濟(梵P.g.244)
Tara51(名,女):小舟(梵P.g.531)
Ut-tara51(形,女):舟渡
Ut-tara5y23(形,女,於,單):在舟渡中
注:這一句一定要被分隔成一段落一段落,否則sandhi rules 將影響這一句。
0astra, agni, ut-tara5y23; -> 0astr2 gny
ut-tara5y23;
這句子在大正藏944A是:Vi=a, 0astra, agni, udaka, ut-tara5y23;(毒害、刀兵、火災、水災,在舟渡中), 房山石經版楞嚴咒少了 ’水災’。