40

Apar2jita3, mah2-ghor23, mah2-bal23, mah2-ca5723, mah2-d1pta3, mah2-teja3,

mah2-0vet23, mah2-jvala3, mah2-bal2

無能勝(是)大女咒法、(是)大勢力、(是)大可畏的、(是)大暉耀的、(是)大銳利的

(是)大輝白的、(是)大焰,(是)大勢力。

 

Apar2jita(形):無能勝,無能超勝,莫能壞,無能動(梵P.g.83

Apar2jita3(形,主,單):無能勝(主動)

 

Mah2(形):大(梵P.g.1012

Ghora(名,中):恐怖,魔法,咒法(梵P.g.450),這裡是指咒法

Ghor2(名,):女咒法

Ghor23(名,女,業,單):女咒法(被動)

 

bala(名,中):大力,大勢(梵P.g.912

bal2(名,女):大力,大勢

bal23(名,女,業,單):大力(被動),大勢(被動)

 

Ca572(形):暴戾可畏的(梵P.g.454

Ca5723,業,單):暴戾可畏的(被動),令人覺得暴戾可畏的。

 

 

D1pta(過受分->形):燃,暉耀(梵P.g.585

D1pta3(形,業,):暉耀如燃火的被動),令人覺得暉耀如燃火的

Mah2-d1pta3(形,業,):(是)大暉耀的

 

 

Teja(名,男):銳利(梵P.g.550

Teja3(名,男,業,單):令人覺得銳利的

Mah2-teja3(名,男,業,單):(是)銳利的

 

 

注:把teja3譯成「威光」似乎不正確。因為Tejas(威光)(梵P.g.550),是無法變成teja3的。

 

0veta):白,輝(梵P.g.1363

0vet2形,女):白,輝

0vet23(形,女,業,):輝白被動),令人覺得輝白

 

Jvala(名,男):焰(梵P.g.515

Jvala3(名,男,業,單):焰(被動

 

 Mah2(形):大(梵P.g.1012

bala(名,中):大力,大勢(梵P.g.912

bal2(名,女):大力,大勢

bal2(名,女,主,單):大力,大勢

 

這句子在大正藏944A是:Apar2jit2-ghor2, mah2-bala-ca5723, mah2-d1pta3, mah2-teja3, mah2-0veta3 jvala, mah2-bala.無能勝的咒力,(是)可畏的、(是)大暉耀的、(是)銳利的(是)大輝白的火焰啊!(是)大勢力啊!』。句子意思有不同, 但是中心主題不變。

 

大勢力」重複一次,作者相信是因為「房山石經版楞嚴咒」被修改的原故。原句mah2-bala-ca5723被分解成mah2-bal23, mah2-ca5723

 

 

41

P257ara-v2sin1-"rya-t2r2;

白衣聖救度母;

 

p257ara-v2sin1(名,):白衣(梵P.g.772),white cloth

 

"rya形,男):聖,聖者(梵P.g.208

t2r2(名,):救度母(梵P.g.536

"rya-t2r2(名,女,主,單):聖救度母

這句子在大正藏944A是:_riy2, p257ara-v2siny23 "rya-t2r2;穿白衣、具備吉祥的聖救度母;)。句子意思有不同, 但是中心主題不變。

 

 42

Bh4-ku613 ce va vijaya vajra-maleti`;

Bh4-ku613 ca iva vijaya vajra-mala-itis;

忿怒的,猶如最勝的垢穢行女金剛;

 

Bh4-ku61(名,):忿怒母,忿怒(梵P.g.974

Bh4-ku613(名,女,業,單):令人覺得忿怒的樣子

ca:及,與(梵P.g.451

iva猶如(梵P.g.230

 

vijaya(形):最勝, 勝利(梵P.g.1207

Vajra(名,男):金剛(梵P.g.1165

Mala(名,中):垢穢,污物(梵P.g.1009

Iti (名,):行(梵P.g.226

Mala-iti->maleti(名,):垢穢行

Vajra-maletis(名,女,主,單):垢穢行女金

 

這句子在大正藏944A是:Bh4-ku6y23, ced v2j23 vajra-maleti`;(在瞋怒、猶如速力氣力的垢穢行女金剛;)句子意思有不同, 但是中心主題不變。

 

43

Vi-0rut23, padmaka3 vajra-jihva` ca m2l2 ce va apar2jit2-vajra-da571;

Vi-0rut23, padmaka3 vajra-jihvas ca m2l2 ca iva apar2jit2-vajra-da571;

美名稱的、如蓮花般的金剛舌及(金剛猶如 無能勝的金剛杵;

 

Vi-0ruta(名,中):名聲,善聞,美名稱(梵P.g.1251

Vi-0rut2(名,):名聲,善聞,美名稱

Vi-0rut23(名,女,業,單):令人覺得美名稱的

Padmaka(名,男):蓮花(梵P.g.733

Padmaka3(名,男,業,單):令人覺得如蓮花般的

Vajra(名,男):金剛(梵P.g.1165

Jihva(名,男):舌(梵P.g.504

Vajra-jihvas(名,男,主,單):金剛舌

ca(接詞):及,與(梵P.g.451),and

M2l2(名,):鬘,瓔絡(梵P.g.1037

M2l2(名,主,單):鬘,瓔絡

Iva(附帶詞):如,猶如,喻如(梵P.g.230

apar2jita(形,男):無能勝,無能超勝,莫能壞,無能動(梵P.g.83

apar2jit2(形,):無能勝

Da57a(名,男中):棒,仗,柄,棍(梵P.g.565

Da571(名,):棒

Vajra-da571(名,主,單):金剛杵

 

注:根據sandhi rules, iva apar2jit2應變成iv2par2jit2。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。

 

房山石經版楞嚴咒padmaka3padma3ka3padmoka3 ,作者認為padma3ka3padmoka3  是不存在, 所以依大正藏944A改正.

 

房山石經版楞嚴咒vajra-da571,在漢字vajra-da57yam, 在梵字是vajra-da5713, 無論vajra-da57yam還是vajra-da5713, 都無法附合Vajra-da571應該有的「主格」(因為金剛舌、金剛鬘都是「主格」)所以依大正藏944A改正.

 

 

 

44

Vi02l2 ca 02nta-vaideha-p9jit2n, saumy2-r9pa3, mah2-0vet2-"rya-T2r2;

廣大的及寂靜的、勝身的諸供養,和月光形相,大白聖救度母;

 

Vi02la(形,中):廣大,闊,修高的(梵P.g.1247

Vi02l2(形,):廣大,闊,修高的

ca(接詞):及,與(梵P.g.451),and

_2nta(過受分->形,):寂,靜,無熱(梵P.g.1322

Vaidehaka(形):勝身(梵P.g.1281

Vaideha(形):勝身

注:在梵文的文法中,ka 可加在後面,但不影響本來的意思。

 

P9jita(過受分->形):所奉,供養(梵P.g.802

P9jit2n(形,業,複):諸供養(被動)

 

Saum1(名,):月光(梵P.g.1507

saumy2(名,女,具,單):和月光

R9pa(名,):形貌,形,相,色相(梵P.g.1134

R9pa3(名,中,業,單):形相(被動)

 

Mah2形):大(梵P.g.1012

_vet2(名,):白的(梵P.g.1363

"rya形,男):聖,聖者(梵P.g.208

t2r2(名,):救度母(梵P.g.536

"rya-t2r2(名,女,主,單):聖救度母

 

房山石經版楞嚴咒vaideha,是vaideva ,「梵和大辭典」沒有vaideva這字,相信是房山石經版楞嚴咒的錯誤。

 這句子在大正藏944A是:Vi02l2 ca 02nta-vaideha-p9jita-saum1-r9pa-mah2-0vet2-"rya-T2r2;

(廣大的及寂靜的、勝身的,供養月光形相的大白聖救度母;)

45

Mah2-bala-apara-vajra-sa3kal2 ce va Vajra-kaum2r1 ,  kula3-dhar1;

Mah2-bala-apara-vajra-sa3kal2 ca iva Vajra-kaum2r1,  kula3-dhar1;

大大異常的金剛鎖及猶如金剛的童女,持部女

 

Mah2(形):大(梵P.g.1012

bala(名,中):大力,大勢(梵P.g.912

Apara(形):異常的(梵P.g.83

注:根據sandhi rules, bala-apara應變成bal2para。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。

 

Vajra(名,男):金剛(梵P.g.1165

Sa3kala(名,中):鎖(梵P.g.1380

Sa3kal2(名,):鎖

Sa3kal2(名,女,主,單):鎖

Vajra-sa3kal2(名,女,主,單):金剛鎖

ca(接詞):及,與(梵P.g.451),and

Iva(附帶詞):如,猶如,喻如(梵P.g.230

 

Kaum241(名,):少女(梵P.g.382),童女

Kaum241(名,女,主,單):童女(主動)

 

kula(名,中):群,部(梵P.g.360

kula3(名,中,業,單):部(被動)

dhara(形,男):受持(梵P.g.630

        dhar1(名,女):持

        kula3-dhar1(名,女):持部女

kula3-dhar1(名,女,主,單):持部女(主動)

 

這句子在大正藏944A,是:

Mah2-bala-apara-vajra-sa3kal2 ce va Vajra-kaum2r1;

大大異常的金剛鎖及猶如金剛的童女;

 

 

46

 Vajra-hast2 ca Mah2-vidy2;

Vajra-hast2 ca Mah2-vidy2;

        金剛手及大明;

 

Vajra(名,男):金剛(梵P.g.1165

Hasta(名,男):手(梵P.g.1552

Hast2(名,):手

Hast2(名,主,單):手

Vajra-hast2(名,主,單):金剛手

ca(接詞):及,與(梵P.g.451),and

Mah2(形):大(梵P.g.1012

Vidy2(名,):明,咒術,咒法(梵P.g.1215

Vidy2(名,主,單):明,咒術

 這句子在大正藏944A是:Kula3 dh2ri`; Vajra-hast2 ca Mah2-vidy2;(持(七)部者;金剛手及大明;)

      

47

k2#cana-mallik2`; kusumbha-ratna`;

k2#cana-mallik2s; kusumbha-ratnas;

黃金鬘花們;紅色寶珠;

 

K2#cana(名,):黃金(梵P.g.333

Mallik2(名,):鬘花(梵P.g.1010

Mallik2s(名,女,主,複):鬘花們

kusumbha(名,男):紅(梵P.g.364

ratna(名,男中):寶,寶珠(梵P.g.1110

ratnas(名,男,主,單):寶珠

 

這句子在大正藏944A是:Tath2-k2#cana-mallik2`; kusumbha-ratna`;(如黃金般的鬘花們;紅色寶珠;),「房山石經版楞嚴咒」少了Tath2(副詞):如(梵P.g.522)。

「房山石經版楞嚴咒」裡,k2#cana 的梵字是 ka3cana,這是錯的。

 

48

ce va vairocana-kula-arth2n2m  u=51=a`;

ca iva vairocana-kula-arth2n23  u=51=as;

        及猶如普照家宅諸利益的頂髻;

 

 

ca(接詞):及,與(梵P.g.451),and

Iva(附帶詞):如,猶如,喻如(梵P.g.230

 

Vairocana(形):太陽的,遍照,普照(梵P.g.1284

Kula(名,):種族,部,族姓,家,住宅(梵P.g.360

Artha(名,男中):利益,財產,財,富(梵P.g.129

arth2n23名,男屬,複):諸利益的

u=51=a(名,男中):頂髻,最勝頂相(梵P.g.284

u=51=as(名,男,主,單):頂髻(主動)

 

注:根據sandhi rules, kula-arth2n2m應變成kul2rth2n2m。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。

這句子在大正藏944A是:ce va vairocana-ku-da-artho=51=2;及猶如普照大地施予財富的頂髻;),句子意思有不同, 但是中心主題不變。

 

        

 

49

Vi-j4mbha-m2n2-ca-sa-vajra-kanaka-prabha-locan2;

相似眉開展結合金光般的金剛眼;

 

Vi-j4mbha(名,男):眉開展的(梵P.g.1208

m2na(名,):形,相似(梵P.g.1031

m2n2(名,):形,相似

ca(接詞):及,與(梵P.g.451),and

sa:結合(梵P.g.1366

Vajra(名,男):金剛(梵P.g.1165

Kanaka(名,中):黃金,金色(梵P.g.313

Prabha(名,男):光(梵P.g.861

Locana(名,中):眼(梵P.g.1159

Locan2(名,):眼

Locan2(名,主,單):眼

這句子在大正藏944A是:Vi-j4mbha-m2n2-ca-vajra-kanaka-prabha-locan2;相似眉開展金光般的金剛眼;)

「房山石經版楞嚴咒」的 m2n2-ca-sa-vajra  ma52-ca-sa-vajra ,「梵和大辭典」沒有ma52 這字,相信是m2n2的誤解。

 

50

Vajra-tu571 ca 0vet2 ca kamala-ak=1; _a0i-prabha`.

Vajra-tu571 ca 0vet2 ca kamala-ak=1; _a0i-prabhas.

金剛嘴白色淡紅色的面;月的光輝。

 

Vajra(名,男):金剛(梵P.g.1165

tu571(名,):嘴,啄(梵P.g.543

tu571(名,主,單):嘴

ca(接詞):及,與(梵P.g.451),and

0vet2(名,):白色(梵P.g.1363

0vet2(名,主,單):白色

kamala(形):淡紅色的(梵P.g.316

ak=a(名,男中):面,感覺器官(梵P.g.5

ak=1(名,女):面,感覺器官

ak=1(名,女,主,單):面

 

注:根據sandhi rules, kamala-ak=1應變成kamal2k=1。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。

 

_a0i-prabha(形,男):月的光輝(梵P.g.1318

_a0i-prabhas(形,男,主,單):月的光輝

 

這句子在大正藏944A是:Vajra-tu5d1 ca 0vet2 ca kamala-ak=a`; _a0i-prabh2.(金剛嘴白色淡紅色的面;月的光輝。)

 

「房山石經版楞嚴咒」的 Vajra-tu5d1 ca在漢字 Vajra-tu5dy23 ca Vajra-tu5dy23 是「於格」,在這句子裡,ak=1 prabha` 都是「主格」,所以Vajra-tu5dy23應該改成Vajra-tu5d1,才不會顯得格格不入。tu5d1 「房山石經版楞嚴咒」的梵字字 tu5d1 ,梵字反而對了。

 

 

51

Ity-2di-mudra-ga5a`, sarve rak=a3 kurvantu mama sarva-sattv2n23 ca.

Iti- 2di-mudra-ga5as, sarve rak=a3 kurvantu mama sarva-sattv2n23 ca.

前面所說種種喜氣的徒眾,都來(命令)作我的及一切諸有情的守護。

 

Iti(副詞):如是,前說(梵P.g.225

2di(名,男):等,種種(梵P.g.191

Iti-2di(名,男):前面所說種種

Mudra(形):陽氣的,喜氣的(梵P.g.1050

Ga5a(名,男):大眾,社會,聚,徒眾(梵P.g.410

Ga5as(名,男,主,單):徒眾

Sarva (形,男,複):一切的(梵P.g.1441 , all

Sarve (形,男,主,複):一切的

Rak=a(名,男):守護(梵P.g.1105

Rak=a3(名,男,業,單):守護(被動)

K4(第8種動詞):作,為(梵P.g.366

Kurvantu(第8種動詞,命令法,為他,第3 人稱):作,為(金胎兩部真言解記P.g.321

Rak=a3 kurvantu:作…….守護

Mama(代名詞,屬,單):我的(梵P.g.1005),my

 

Sattva(名,男):眾生,有情(梵P.g.1391

Sattv2n23(名,男):諸有情的

 

ca(接詞):及,與(梵P.g.451),and

 

 

這句子在大正藏944A是:Ity-2di-mudra-ga5a`, sarve rak=a3 kurvantu mama asya.(前面所說種種喜氣的徒眾,都來(命令)作我的、這裡這個的守護。)