65
O3!Svast1r bhavatu
m23, mama
R2ja-bhay2`,
cora-bhay2`, udaka-bhay2`, agni-bhay2`, vi=a-bhay2`, 0astra-bhay2`,
paracakra-bhay2`, dur-bhik=a-bhay2`, a0ani-bhay2`, ak2la-m4tyu-bhay2`,
dhara5i-bh9mi-kampa-bhay2`, ulk2-p2ta-bhay2`, r2ja-da57a-bhay2`, supar51-bhay2`, n2ga-bhay2`, vidyud-bhay2`,
O3!請(命令)作福我、我的
諸王怖畏,諸賊怖畏,諸水怖畏,諸火怖畏,諸毒怖畏,諸刀兵怖畏,諸怨敵怖畏,諸飢饉怖畏,諸雷電怖畏,諸夭死怖畏,諸大地地震怖畏,諸流星崩落怖畏,諸王刀仗怖畏,諸大猛禽怖畏,諸龍怖畏,諸電光怖畏
O3:參考52
Svast1(名,女):福祉,好運,吉,福(梵P.g.1541)
Svast1s(名,女,業,複):福們(被動)
Bh9(第一種動詞):發生,生起,成,作,為(梵P.g.966)
Bhavatu(第一種動詞,命令法,為他,單,第三人稱):一定要作
M23 (代,單,業):我(被動),指念誦者
Mama(代,屬,單):我的(梵P.g.1033)
R2ja:
參考11
Cora(名,男):賊,盜人(梵P.g.480)
Udaka(名,中):水(梵P.g.249),指水災
agni(名,男):火,火災(梵P.g.8)
Vi=a(名,中):毒,毒物,毒害(梵P.g.1253)
0astra(名,中):刀,兵器,箭,刀兵(梵P.g.1318)
para-cakra(名,中):敵兵,怨敵(梵P.g.736)
dur-bhik=a(名,中):飢饉,飢災(梵P.g.594)
a0ani(名,女):雷電(梵P.g.157)
ak2la-m4tyu(名,男):夭死(梵P.g.3)
dhara5i(名,女):大地(梵P.g.630)
bh9mi-kampa(名,男):地震(梵P.g.971)
ulk2-p2ta(名,男):流星崩落(梵P.g.282)
da57a(名,男又中):仗,刀仗(梵P.g.565)
Supar51(形,女):大猛禽,禿鷹(梵P.g.1482)
N2ga(名,男):龍(梵P.g.664)
Vidyut(形,女):電光,電(梵P.g.1216)
vidyut-bhaya--根據 sandhi rules-->vidyud-bhaya,。
Bhaya(名,中):怖,畏,恐怖(梵P.g.947)
Bhay2(名,女):怖,畏,恐怖
Bhay2s(名,女,業,複):諸怖畏(被動)
Bhay2s--根據sandhi rules--->Bhay2`
這句子在大正藏944A是:
O3!Svast1r bhavatu mama
R2ja-bhaya, cora-bhaya, agni-bhaya, udaka-bhaya, vi=a-bhaya,
0astra-bhaya, paracakra-bhaya, dur-bhik=a-bhaya, a0ani-bhaya,
ak2la-m4tyu-bhaya, dhara5i-bh9mi-kampa-bhaya, ulk2-p2ta-bhaya,
r2ja-da57a-bhaya, n2ga-bhaya,vidyud-bhaya, supar51-bhaya,
O3!請(命令)作福我的
王怖畏啊!賊怖畏啊!火怖畏啊!水怖畏啊!毒怖畏啊!刀兵怖畏啊!怨敵怖畏啊!飢饉怖畏啊!雷電怖畏啊!夭死怖畏啊!大地地震怖畏啊!流星崩落怖畏啊!王刀仗怖畏啊!龍怖畏啊!電光怖畏啊!大猛禽怖畏啊!
66
Deva-grah2`, n2ga-grah2`, yak=a-grah2`,
諸天惡星, 諸龍惡星, 諸夜叉惡星,
r2k=asa-grah2`, preta-grah2`, pi02ca-grah2`, bh9ta-grah2`,
諸羅剎惡星, 諸餓鬼惡星,諸食血肉鬼惡星,諸幽靈惡星,
kumbhâ57a-grah2`, p9tana-grah2`, ka6ap9tana-grah2`,
諸形如瓶的惡鬼惡星,諸臭鬼惡星, 諸極臭鬼惡星,
skanda-grah2`, apa-sm2ra-grah2`, unm2da-grah2`, ch2ya-grah2`,
諸軍神惡星, 諸顛狂病惡星, 諸狂病惡星, 諸影惡星,
revat1-grah2`; j2mik2-grah2` ;
ka56hapa5in1-grah2`;
諸奎宿惡星,
諸閻彌迦惡星,
諸乾吒婆尼惡星
Deva:天(梵P.g.607)
n2ga:龍(梵P.g.607)
yak=a:勇健(夜叉)(梵P.g.607)
r2k=asa:羅剎(梵P.g.1119)
preta:惡靈,餓鬼(梵P.g.898),為六道之一。
pi02ca:食血肉鬼(梵P.g.787)。意譯食血肉鬼、噉人精氣鬼、癲狂鬼、吸血鬼。原為印度古代神話中之魔鬼,其腹如滄海,咽喉如針,常與阿修羅、羅剎並提。此鬼噉食人之精氣、血肉,乃餓鬼中之勝者-----「佛光字典」
bh9ta:精靈,幽靈,妖魅(梵P.g.968)
kumbhâ57a:形如瓶的惡鬼(梵P.g.359)。意譯為甕形鬼、冬瓜鬼、厭魅鬼。乃隸屬於增長天的二部鬼類之一,然圓覺經稱其為大力鬼王之名。此鬼噉人精氣,其疾如風,變化多端,住於林野,管諸鬼眾-----「佛光字典」
p9tana:臭鬼(梵P.g.802)。為鬼神之一種。意譯作臭鬼、臭餓鬼。又稱熱病鬼、災鬼。外形如豬,能使孩童在睡眠中驚怖啼哭。富單那鬼為餓鬼中福報最勝者,其易極為臭穢,能予人畜災害。另有名為迦吒富單那(梵ka6ap9tana)之鬼,與富單那鬼為同類-----「佛光字典」
ka6ap9tana:極臭鬼(梵P.g.308)
skanda:軍神(梵P.g.1508)。為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童-----「佛光字典」
注:惱亂童子之十五鬼神。常遊行於世間,驚嚇孩童。即彌酬迦(梵
Mabjuka)、彌迦王(梵 Mrgaraja)、騫陀(梵 Skanda)、阿波悉魔羅(梵 Apasmara)、牟致迦(梵 Mustika)、魔致迦(梵 Matrika)、閻彌迦(梵 Jamika)、迦彌尼(梵 Kamini)、黎婆坻(梵 Revati)、富多那(梵 Putana)、曼多難提(梵 Matrnanda)、舍究尼(梵 Cakuni)、乾吒婆尼(梵 Kanthapanini)、目佉曼荼(梵 Mukhamanditika)、藍婆(梵Alamba)-----「佛光字典」
apa-sm2ra:顛狂病(梵P.g.88)為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童-----「佛光字典」
unm2da:顛,狂病(梵P.g.260)
ch2ya:陰,影(梵P.g.484)
revat1:奎宿,大水(梵P.g.1136)為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童-----「佛光字典」
graha(名,男):鬼魅,惡星(梵P.g.443)
grah2(名,女):鬼魅,惡星
grah2s(名,女,業,複):諸鬼魅(被動),諸惡星(被動)
grah2s--根據sandhi rules-->grah2`
「房山石經版楞嚴咒」的 ka56hapa5in1 是 ka56hakamini , 這裡依「佛光大辭典」修正。
這句子在大正藏944A是:
yak=a-graha,
r2k=asa-graha
夜叉惡星啊!羅剎惡星啊!
preta-graha, pi02ca-graha, bh9ta-graha,
餓鬼惡星啊!食血肉鬼惡星啊! 幽靈惡星啊!
p9tana-graha, ka6ap9tana-graha, kumbhâ57a-graha,
臭鬼惡星啊! 極臭鬼惡星啊! 形如瓶的惡鬼惡星啊!
skanda-graha, unm2da-graha, ch2ya-graha, apa-sm2ra-graha,
軍神惡星啊! 狂病惡星啊!影惡星啊! 顛狂病惡星啊!
revat1-graha;
奎宿惡星啊!
67
Oja-2-h2r1ny2,garbha-2-h2r1ny2,
j2ta-2-h2r1ny2,,j1vita-2-h2r1ny2,
食精氣者, 食胎者, 食子息者, 食生命者,
rudhira-2-h2r1ny2,
vas2-2-h2r1ny2, m23sa-2-h2r1ny2,
食血者, 食腦者, 食肉者,
medha-2-h2r1ny2,
majj2-2-h2r1ny2, v2nta-2-h2r1ny2,
食肉汁者, 食骨髓者, 食吐液者,
a0ucya-2-h2r1ny2,citta-2-h2r1ny2;
食不淨者, 食心者;
Ojas(名,中):精,精氣(梵P.g.303),energy
Garbha(名,男):胎,胎兒(梵P.g.420)
J2ta(名,男):子息(梵P.g.498)
J1vita(名,中):生命(梵P.g.507)
Rudhira(名,男):血(梵P.g.1132)
Vas2(名,女):腦(梵P.g.1183)
M23sa(名,中):肉,身肉(梵P.g.1026)
Medha(名,男):肉汁(梵P.g.1064)
Majj2(名,女):髓,骨(梵P.g.985)
V2nta(過受分->形):吐,唾(梵P.g.1192),指「吐液」
A0uci(名,女):不淨(梵P.g.158)dirt
A0ucy2(名,女,具,單):以不淨, by dirt, 指以不淨為體的東西
Citta(名,中):心(梵P.g.469)
「房山石經版楞嚴咒」的Citta 是Cicca ,
「梵和大辭典」沒有Cicca這字,相信是Citta的誤解。
2-h2r1(形,女):食,所食(梵P.g.221)
2-h2r1n(形,男):食
注:梵文常有這樣的變化,比如p25in=p25i(P.g.772)
2-h2r1n1(形,女):食
注:「金胎兩部真言解記」P.g.293 解釋 kira5in(名,男)可變成kira5in1(名,女)
2-h2r1ny2(形,女,具,單):以…..為食,eat with
「房山石經版楞嚴咒」和 大正藏944A,都是2-hari5y2,「梵和大辭典」沒有2-hari51這字,所以在梵文文法上無法變成2-hari5y2。「梵和大辭典」也沒有2-h2ri51,a-hari51,a-h2ri51這些字。Hari51是「黃金像」,意思不對。所以作者用以上的翻譯,比較合理。
Ojas-2-h2r1ny2--根據sandhi rules-->Oja-2-h2r1ny2(形,女,具,單):以精氣為食,eat with enargy
注:根據sandhi rules, garbha-2-h2r1ny2應變成garbhâh2r1ny2。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。garbha-2-h2r1ny2以下到citta-2-h2r1ny2,也是一樣。
這句子和大正藏944A是一樣的。
68
Te=23 sarve=23, sarva-grah2n23
vidy23 cheday2mi, k1lay2mi;
使我斷除,使我釘住彼一切們的(及其他)一切的惡星們的咒術;
Te=23(人稱代名詞,男又中,屬,複):彼們的,他們的(金胎兩部真言解記P.g.301),their
Sarva3(代名詞,中):一切的, all
Sarve=23(代名詞,中,屬,複):一切們的
Sarva (形,男,複):一切的(梵P.g.1441) ,
all
graha(名,男):鬼魅,惡星(梵P.g.443)
grah2n23(名,男,屬,複):惡星們的
Vidy2(名,女):咒術(梵P.g.1215)
Vidy23(名,女,業,單):咒術(被動)
Chid(第7 種動詞):斷除(梵P.g.484)
chedayati(第7種動詞,使役法,為他,第3人稱,單):使斷除(梵P.g.485)
Cheday2mi(第7種動詞,使役法,為他,第1人稱,單):使我斷除
注:在大正藏944A及「房山石經版楞嚴咒」,都是Chiday2mi。筆者相信Cheday2mi在古印度是和Chiday2mi相通的。
K1la(名,男):釘,楔(梵P.g.351)
注:在大正藏944A及「房山石經版楞嚴咒」,絕對是K1lay2mi。但在「梵和辭典」中,卻沒有這動詞。筆者相信是「梵和辭典」的缺漏。
K1lay2mi(第7種動詞,使役法,為他,第1人稱,單):使我釘住
注:這一段是使念誦者斷除及釘住 66 的惡星及 67 的食噉者及其他一切惡星們的咒術。
這句子和大正藏944A是一樣的。
69
Pari-vr2jaka-k4ta3
vidy23 cheday2mi k1lay2mi;
使我斷除,使我釘住出家外道造作的咒術;
Pari-vr2jaka(名,男):出家外道,梵志(梵P.g.757)
k4ta(過受分->形):造,作(梵P.g.368)
k4ta3(形,中,主,單):造作(主動)
vidy23
cheday2mi k1lay2mi:參考68
之後還有:
&2ka-&2kin1-k4ta3
vidy23 cheday2mi k1lay2mi;
使我斷除,使我釘住荼加,荼加女造作的咒術;
Mah2-pa0upati-Rudra-k4ta3
vidy23 cheday2mi k1lay2mi;
使我斷除,使我釘住大獸主,大自在天造作的咒術;
N2r2ya5a-pa#ca-mah2-mudr2-k4ta3
vidy23 cheday2mi k1lay2mi;
使我斷除,使我釘住那羅延天,五大印造作的咒術;
Tattva-garu7a-sahâya-k4ta3 vidy23
cheday2mi k1lay2mi;
使我斷除,使我釘住真實金翅鳥及眷屬造作的咒術;
Mah2-k2la-m2t4-ga5a-sahâya-k4ta3 vidy23
cheday2mi k1lay2mi;
使我斷除,使我釘住大黑天,神母眾造作的咒術;
K2p2lika-k4ta3
vidy23 cheday2mi k1lay2mi;
使我斷除,使我釘住_iva教徒造作的咒術;
Jaya-kara-madhu-kara-sarva-artha-s2dhaka-k4ta3
vidy23 cheday2mi k1lay2mi;
使我斷除,使我釘住作勝者,作甘露者,成就諸惡事者所造作的咒術;
Catur-bhagin1-bhr2t4-pa#cama-sahâya-k4ta3
vidy23 cheday2mi k1lay2mi;
使我斷除,使我釘住四姐妹,五兄弟造作的咒術;
Bh4{gi-ri6ika-nandike0vara-ga5a-pati-sahâya-k4ta3
vidy23 cheday2mi k1lay2mi;
使我斷除,使我釘住_iva神之從者,歡喜自在天,象頭神及眷屬造作的咒術;
Nagna-0rama5a-k4ta3
vidy23 cheday2mi k1lay2mi;
使我斷除,使我釘住裸形外道,苦行者造作的咒術;
Arhanta-k4ta3 vidy23
cheday2mi k1lay2mi;
使我斷除,使我釘住阿羅漢造作的咒術;
V1ta-r2ga-k4ta3
vidy23 cheday2mi k1lay2mi;
使我斷除,使我釘住修離欲梵行者造作的咒術;
Vajra-p25i-guhyakâdhipati-k4ta3
vidy23 cheday2mi k1lay2mi.
使我斷除,使我釘住金剛手秘密主造作的咒術。
&2ka:荼加(梵P.g.517)
&2kin1:荼加女(梵P.g.517),空行母--佛光大辭典。
Mah2(形):大(梵P.g.1012)
Pa0upati(名,男):畜主,獸主(梵P.g.768)
Rudra(名,男):嵐之神,暴惡(梵P.g.1131),佛光字典是指「大自在天」
N2r2ya5a(名,男):那羅延天(梵P.g.669)。乃具有大力之印度古神。又作那羅延那天、那羅野拏天。意譯為堅固力士、金剛力士、鉤鎖力士、人中力士、人生本天。那羅延係欲界中之天名,又稱毘紐天(梵
Vi=5u)--「佛光字典」
Pa#ca(形):五(梵P.g.721)
Mah2(形):大(梵P.g.1012)
Mudr2(名,女):印,封印(梵P.g.1050)
注:這裡的五大印是指五大尊,即不動明王、降三世明王、軍荼利明王、大威德明王與金剛夜叉明王
Tattva(名,中):真,實,真實(梵P.g.520)
Garu7a(名,男):金翅鳥(梵P.g.419)
Sahâya:參考20
「房山石經版楞嚴咒」的Sahâya 是 Sahây2ya 。在這句子裡,沒有必要用到 Sahây2ya 的「為格」文法,所以依大正藏944A修正。從中也看到「房山石經版楞嚴咒」在梵文文法上,不如大正藏944A來得正確。
K2la(名,男):黑(梵P.g.342)
Mah2-k2la(名,男):大黑天
M2t4-ga5a(名,男):神母之集合(梵P.g.1029)
Sahâya:參考20
「房山石經版楞嚴咒」的Sahâya 是 Sahây2ya 。在這句子裡,沒有必要用到 Sahây2ya 的「為格」文法,所以依大正藏944A修正。從中也看到「房山石經版楞嚴咒」在梵文文法上,不如大正藏944A來得正確。
K2p2lika(名,男):_iva教徒(梵P.g.335)
Jaya-kara(形):作勝(梵P.g.493)
Madhu-kara(名,男):作蜜(梵P.g.993),佛光字典是指「金剛鬘」。又稱「金剛食」,為密教金剛界外金剛部二十天之一,即大教王經卷十所列虛空行諸天中之作甘露。
Sarv2rtha-s2dhaka(形):成諸事(梵P.g.1447)。注:這裡的「事」是指不好的惡事
Sarva-artha-s2dhaka--根據sandhi rules-->Sarv2rtha-s2dhaka
注:根據sandhi rules, Sarva-artha-s2dhaka 應變成Sarv2rtha-s2dhaka。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。
Catur(數,男又中):四(梵P.g.455)
Bhagin1(名,女):姐妹,天女(梵P.g.943)
Bhr2t4(名,男):兄弟(梵P.g.981)
Pa#cama(形,男):五,第五(梵P.g.722)
Sahâya:參考20
「房山石經版楞嚴咒」的Sahâya 是 Sahây2ya 。在這句子裡,沒有必要用到 Sahây2ya 的「為格」文法,所以依大正藏944A修正。從中也看到「房山石經版楞嚴咒」在梵文文法上,不如大正藏944A來得正確。
Bh4{gi-ri6i(名,男):_iva神之從者之名(梵P.g.975)
Bh4{gi-ri6ika(名,男):_iva神之從者之名。注:梵文中常有ka 隨後,但不影響原字的意思。
Nandika(名,男):喜,歡喜(梵P.g.656)
10vara(名,男):主,王,自在天(梵P.g.235)
nandika-10vara--根據sandhi rules-->nandike0vara(名,男):全名大聖歡喜自在天。又作歡喜自在天、難提自在天、大聖歡喜天。略作聖天、天尊。原為印度濕婆神(梵 Civa)之別稱,佛教則稱為歡喜天-----「佛光字典」
ga5a-pati(名,男):集團之首領(梵P.g.411)。象頭神,為印度教所信奉之智慧神,乃將人與象之智慧相結合,尤為濕婆教與毘濕奴教所崇奉。-----「佛光字典」
Sahâya:參考20
Nagna(名,男):裸形者(梵P.g.654)。古印度有裸露身體的修行外道。
0rama5a(名,男):苦行者(梵P.g.1353),沙門之古譯--「佛光字典」
Arhanta(名,中):阿羅漢(梵P.g.134,arhanta-sa3mata)
V1ta-r2ga(形):離欲,斷愛,無漏(梵P.g.1261)指「修離欲梵行者」
Vajra-p25i(名,男):金剛手,執金剛神,金剛密跡(梵P.g.1166)
Guhyakâdhipati(名,男):密主(梵P.g.431)
這句子和大正藏944A是:
Pari-vr2jaka-k4ta3 vidy23 cheday2mi k1lay2mi;
使我斷除,使我釘住出家外道造作的咒術;
&2ka-&2kin1-k4ta3 vidy23 cheday2mi k1lay2mi;
使我斷除,使我釘住荼加,荼加女造作的咒術;
Mah2-pa0upati-Rudra-k4ta3 vidy23 cheday2mi k1lay2mi;
使我斷除,使我釘住大獸主,大自在天造作的咒術;
Tattva-garu7a-sahâya-k4ta3 vidy23 cheday2mi k1lay2mi;
使我斷除,使我釘住真實金翅鳥及眷屬造作的咒術;
Mah2-k2la-m2t4-ga5a-k4ta3 vidy23 cheday2mi k1lay2mi;
使我斷除,使我釘住大黑天,神母眾造作的咒術;
K2p2lika-k4ta3 vidy23 cheday2mi k1lay2mi;
使我斷除,使我釘住_iva教徒造作的咒術;
Jaya-kara-madhu-kara-sarva-artha-s2dhana-k4ta3 vidy23 cheday2mi k1lay2mi;
使我斷除,使我釘住作勝者,作甘露者,成就一切惡事者所造作的咒術;
Catur-bhagin1-k4ta3 vidy23 cheday2mi k1lay2mi;
使我斷除,使我釘住四姐妹造作的咒術;
Bh4{gi-ri6ika-nandike0vara-ga5a-pati-sahâya-k4ta3 vidy23 cheday2mi k1lay2mi;
使我斷除,使我釘住_iva神之從者,歡喜自在天,象頭神及眷屬造作的咒術;
Nagna-0rama5a-k4ta3 vidy23 cheday2mi k1lay2mi;
使我斷除,使我釘住裸形外道,苦行者造作的咒術;
Arhanta-k4ta3 vidy23 cheday2mi k1lay2mi;
使我斷除,使我釘住阿羅漢造作的咒術;
V1ta-r2ga-k4ta3 vidy23 cheday2mi k1lay2mi;
使我斷除,使我釘住修離欲梵行者造作的咒術;
Brahma-k4ta3 vidy23 cheday2mi k1lay2mi;
使我斷除,使我釘住梵天造作的咒術;
Rudra-k4ta3 vidy23 cheday2mi k1lay2mi;
使我斷除,使我釘住大自在天造作的咒術;
N2r2ya5a-k4ta3 vidy23 cheday2mi k1lay2mi;
使我斷除,使我釘住那羅延天造作的咒術;
Vajra-p25i-guhyakâdhipati-k4ta3 vidy23 cheday2mi k1lay2mi.
使我斷除,使我釘住金剛手秘密主造作的咒術。