70

Rak=a rak=a m23, Bhagavatas Tath2gato=51=a3 Sita-2-tapatra3 namo-astute.

Rak=a rak=a m23, Bhagavatas Tath2gata-u=51=a3 Sita-2-tapatra3 namas-astute.

在歸命稱讚世尊,如來頂髻,白傘蓋中,念誦者敬請道:「您一定要(命令)救護,守護我。」

 

Rak=(第一種動詞):護,守護,救護(梵P.g.1105

Rak=a(第一種動詞,命令法,為他,單,第2人稱):請你一定要救護

M23 (代,單,業):我(被動),指念誦者

 

Bhagavat(名,男):世尊(梵P.g.943

Bhagavatas名,男,業,複):世尊們(被動)

 

Tath2gata(名,男):如來(梵P.g.522

u=51=a(名,男中):髻(梵P.g.284

Tath2gata- u=51=a--根據sandhi rules-->Tath2gato=51=a(名,男中):如來髻

Tath2gato=51=a3名,男,業):如來頂髻(被動)

 

Sita(形):(梵P.g.1469

2-tapatra(名,中):傘蓋(梵P.g.187

sita-2-tapatra(名,中):白傘蓋

sita-2-tapatra3(名,中,業單):白傘蓋(被動)

注:根據sandhi rules, sita-2-tapatra3應變成sitâ-tapatra3。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。

 

Namas(名,中):歸命(梵P.g.658

Astuta(過受分->形):稱讚(梵P.g.173

Namas-astute(形,中,於,單):在歸命稱讚中

注:根據sandhi rules, Namas-astute應變成Namo-‘stute。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。

 

這句子在大正藏944A是:

Rak=a rak=a m23, Bhagavan, Sita-2-tapatra-namo-astute.

(在歸命稱讚白傘蓋中,念誦者敬請世尊說道:「世尊啊!您一定要(命令)救護,守護我。」

 

 

 

71

Asita-nala-arka-prabha-sphu6a-vi-kas, sita-2-tapatre.

在白傘蓋中,黑葦火光普照開來。

 

Asita(形):黑(梵P.g.171

Nala(名,男):葦(梵P.g.661

Arka(名,男):火,日,日光(梵P.g.128

注:根據sandhi rules, nala-arka應變成nal2rka。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。

Prabha(名,男):光,光明(梵P.g.861

Sphu6a(形):普照(梵P.g.1526

vi-kas(第一種動詞):伸開,開(梵P.g.331

Sita(形):(梵P.g.1469

2-tapatra(名,中):傘蓋(梵P.g.187

sita-2-tapatra(名,中):白傘蓋

sita-2-tapatre(名,中,於,單):在白傘蓋中

 

這句子和大正藏944A是一樣的。

 

72

Jvala jvala, dhakka dhakka, vi-dhakka vi-dhakka, dara dara,

vi-dara vi-dara, chida chida, bhida bhida;

光明啊! 熾盛啊!破壞啊!破壞啊!破壞開來啊!破壞開來啊!裂開啊!裂開啊!

裂開來啊!裂開來啊!切斷啊!切斷啊!破裂啊!破裂啊!

 

Jvala(名,男):光明,熾盛(梵P.g.515

Jvala(名,男,呼,單):光明啊! 熾盛啊!

Dhakk (第10種動詞): to destroy(去破壞)(【A Sanskrit English DictionaryP.g 508

dhakka(名形):破壞。注:梵文常可把動詞變成形容詞或名詞。

dhakka(形,呼,單):破壞啊!

Vi(副詞):動詞之結合之前置詞(梵P.g.1198),apart

vi-dhakka(形):破壞開來,destroy apart

vi-dhakka(形,呼,單):破壞開來啊!

Dara(形):裂開,粉碎(梵P.g.569),split

Dara(形,呼,單):裂開啊!

vi-dara(形):裂開(梵P.g.1214split apart裂開來

vi-dara(形,呼,單):裂開來啊!

chid2(名,女):切斷(梵P.g.485

chida(名,男):切斷

chida(名,男,呼,單):切斷啊!

bhid2(名,女):破裂(梵P.g.961

Bhida(名,男):破裂

Bhida(名,男,呼,單):破裂啊!

 

這句子和大正藏944A是一樣的。

 

 

73

H93H93Pha6Pha6 Sv2h2.  Hehe  Pha6

 

H93hu3:聲響(梵P.g.1560

Hu3-k4ta:牛的鳴聲,雷的聲響(梵P.g.1560

Pha6:「梵和辭典」找不到,筆者認為是裂開的聲響。

Sv2h2(不變詞):祈禱之終的用詞(梵P.g.1544

注:有點像兩個正在使用無線電話的人,每講完話,會叫一聲 over,意思是告訴對方我講完了,請你回應。Sv2h2  就像這over,只是對方是靈界眾生。

 

Hehe:「梵和辭典」找不到,筆者認為是氣喘時發出的聲響。

 

私意:兩聲H93H93之後,有東西在Pha6Pha6聲中,裂開了。也有東西在Hehe聲地氣喘,之後也Pha6一聲裂了。

 

這句子和大正藏944A是一樣的。

 

74

Amogha Pha6 Apratihata Pha6

誤入邪道者呀! Pha6一聲!  無惱害者呀! Pha6一聲!

 

Amogha(名,男):誤入邪道者(梵P.g.122

Amogha(名,男,呼,單):誤入邪道者 呀!

Apratihata(過受分->形):無礙,無惱害(梵P.g.94

Apratihata(形,呼,單):無惱害者呀!

注:從 74  84  Pha6 是一個聲音,是警告,警示或使破裂的意思。

   

這句子在大正藏944A是:Amogh2ya Pha6 Apratihat2ya Pha6!( 誤入邪道者Pha6一聲!  無惱害者Pha6一聲!

 

75

Vara-prada Pha6 Asura-vid2raka Pha6

施與願望者呀!Pha6一聲! 切裂阿修羅者呀! Pha6一聲!

 

vara(名,男):願望,所願(梵P.g.1174

prada(形):與,施(梵P.g.856

prada(形,呼,單):施與呀!

 

asura(名,男):阿修羅(梵P.g.172

vid2raka(形):裂開,切裂(梵P.g.1214

vid2raka(形,呼,單):切裂呀!

 

注:Asura-vid2rak2ya 大正藏944A中,是Asura-vidr2pak2ya。但「梵和辭典」找不到vidr2paka

「房山石經版楞嚴咒」是Asura-vidrapaka。但「梵和辭典」也找不到vidrapaka

因此,筆者懷疑是抄寫上的錯誤。

注:從 74  84  Pha6 是一個聲音,是警告,警示或使破裂的意思。

 

    這句子在大正藏944A修正後是:Vara-prad2ya Pha6 Asura-vid2rak2ya Pha6!( 施與願望者Pha6一聲! 切裂阿修羅者Pha6一聲!

 

76

Sarva-devebhya` Pha6       Sarva-n2gebhya` Pha6

一切的天人眾 Pha6一聲!   一切的龍眾 Pha6一聲!

Sarva-yak=ebhya` Pha6      Sarva-r2k=asebhya` Pha6

一切的夜叉眾 Pha6一聲!   一切的羅剎 Pha6一聲!

Sarva-garu7ebhya` Pha6     Sarva-gandharvebhya` Pha6

一切的金翅鳥眾 Pha6一聲! 一切的尋香眾 Pha6一聲!

Sarva-asurebhya` Pha6       Sarva-ki3narebhya` Pha6     

一切的阿修羅眾Pha6一聲!  一切的人非人眾 Pha6一聲!

Sarva-mahoragebhya` Pha6

一切的大蟒蛇眾 Pha6一聲!

 

 

Sarva (形,男,複):一切的(梵P.g.1441 , all

 

Deva(名,男):天,天神(梵P.g.607),天人

Devebhyas(名,男,為,複):向 天人眾,for deva s

Devebhyas--根據sandhi rules-->Devebhya`,下同。

 

n2ga(名,男):龍(梵P.g.664

n2gebhyas(名,男,為,複):向 龍眾

 

yak=a(名,男):勇健(夜叉)(梵P.g.1071

yak=ebhyas(名,男,為,複):向 夜叉眾

 

r2k=asa(名,男):羅剎(梵P.g.1119

r2k=asebhyas(名,男,為,複):向 羅剎

 

garu7a(名,男):金翅鳥(梵P.g.419

garu7ebhyas(名,男,為,複):向 金翅鳥眾

 

gandharva(名,男):尋香(梵P.g.415

gandharvebhyas(名,男,為,複):向 尋香眾

 

asura(名,男):非人(阿修羅)(梵P.g.172

asurebhyas(名,男,為,複):向 阿修羅眾

 

ki3nara(名,男):人非人(梵P.g.348

ki3narebhyas(名,男,為,複):向 人非人眾

 

mahoraga(名,男):大腹行(大蟒蛇)(梵P.g.1025

mahoragebhyas(名,男,為,複):向 大蟒蛇眾

 

注:從 74  84  Pha6 是一個聲音,是警告,警示或使破裂的意思。

 

    這句子在大正藏944A是:

Sarva-devebhya` Pha6       Sarva-n2gebhya` Pha6

一切的天人眾 Pha6一聲!   一切的龍眾 Pha6一聲!

Sarva-yak=ebhya` Pha6      Sarva-gandharvebhya` Pha6

一切的夜叉眾 Pha6一聲!   一切的尋香眾 Pha6一聲!

Sarva-asurebhya` Pha6      Sarva-garu7ebhya` Pha6

一切的阿修羅眾Pha6一聲!  一切的金翅鳥眾 Pha6一聲!

Sarva-ki3narebhya` Pha6    Sarva-mahoragebhya` Pha6 

一切的人非人眾 Pha6一聲! 一切的大蟒蛇眾 Pha6一聲!

 

77

Sarva-manu=ebhya` Pha6             Sarva-amanu=ebhya` Pha6

一切的人 Pha6一聲!              一切的非人 Pha6一聲!

Sarva-bh9tebhya` Pha6

一切的幽靈眾 Pha6一聲!

Sarva-pi02cebhya` Pha6           Sarva-kumbhâ57ebhya` Pha6

一切的食血肉鬼眾 Pha6一聲!   一切的形如瓶的惡鬼眾 Pha6一聲!

Sarva-p9tanebhya` Pha6            Sarva-ka6a-p9tanebhya` Pha6

一切的臭鬼眾 Pha6一聲!         一切的極臭鬼眾 Pha6一聲!

Sarva-dur-la{ghitebhya` Pha6       Sarva-du=-prek=itebhya` Pha6

一切的誤想過眾 Pha6一聲!       一切的漲眼法眾 Pha6一聲!

 

Sarva (形,男,複):一切的(梵P.g.1441, all

Manu=a(名,男):人(梵P.g.999

manu=ebhyas(名,男,為,複):

manu=ebhyas--根據sandhi rules-->manu=ebhya`,下同。

 

amanu=a(名,男):非人 注:「a」的意思是「非,無,不」

amanu=ebhyas(名,男,為,複):非人

根據sandhi rules, Sarva-amanu=ebhya`-->Sarv2manu=ebhya`,但是為了念誦方便, 羅馬字不跟從。

 

 

bh9ta(名,男):精靈,幽靈,妖魅(梵P.g.968

bh9tebhyas(名,男,為,複):向 幽靈眾

 

pi02ca參考66

pi02cebhyas(名,男,為,複):向 食血肉鬼眾

kumbhâ57a參考66,鳩槃荼

kumbhâ57ebhyas(名,男,為,複):向 形如瓶的惡鬼眾

p9tana參考66

p9tanebhyas(名,男,為,複):向 臭鬼眾

ka6a-p9tana參考66

ka6a-p9tanebhyas(名,男,為,複):向 極臭鬼眾

 

dur-la{ghita(名,中):誤想過,誤戒過(梵P.g.595

dur-la{ghitebhyas(名,中,為,複):向誤想過眾

du=-prek=ita(名,中):漲眼法,懊見過(梵P.g.599

du=-prek=itebhyas(名,中,為,複):向漲眼法眾

注:從 74  84  Pha6 是一個聲音,是警告,警示或使破裂的意思。

           

這句子在大正藏944A是:

        Sarva-r2k=asebhya` Pha6     Sarva-bh9tebhya` Pha6

一切的羅剎 Pha6一聲!   一切的幽靈眾 Pha6一聲!

Sarva-pi02cebhya` Pha6     Sarva-kumbhâ57ebhya` Pha6

一切的食血肉鬼眾 Pha6一聲! 一切的形如瓶的惡鬼眾 Pha6一聲!

Sarva-p9tanebhya` Pha6     Sarva-ka6a-p9tanebhya` Pha6

一切的臭鬼眾 Pha6一聲!   一切的極臭鬼眾 Pha6一聲!

Sarva-dur-la{ghitebhya` Pha6Sarva-du=-prek=itebhya` Pha6

一切的誤想過眾 Pha6一聲! 一切的漲眼法眾 Pha6一聲!

 

78

Sarva-jvarebhya` Pha6

一切的瘟疫 Pha6一聲!

Sarva-apasm2rebhya` Pha6

一切的顛狂病 Pha6一聲!

Sarva-0rama5ebhya` Pha6

一切的苦行者 Pha6一聲!

Sarva-t1rthikebhya` Pha6

一切的外道師 Pha6一聲!

Sarva-unm2debhya` Pha6

一切的狂病 Pha6一聲!

Sarva-vidy2-2c2ryebhya` Pha6

一切的咒師 Pha6一聲!

 

Sarva (形,男,複):一切的(梵P.g.1441 , all

Jvara(名,男):瘟,疫,熱惱(梵P.g.514

Jvarebhyas(名,男為,): 瘟疫

Jvarebhyas--根據sandhi rules-->Jvarebhya`,下同。

 

 

apasm2ra(名,男):顛狂病(梵P.g.88惱亂童子之十五鬼神之一。常遊行於世間,驚嚇孩童--「佛光字典」。

     apasm2rebhyas(名,男為,): 顛狂病

 

0rama5a(名,男):苦行者(梵P.g.1353),沙門之古譯--「佛光字典」

0rama5ebhyas(名,男為,): 苦行者

 

t1rthika(名,男):外道師(梵P.g.542

t1rthikebhyas(名,男為,): 外道師

 

unm2da(名,男):狂病(梵P.g.260),烏摩又作憂摩陀鬼。或謂醉鬼,或謂食精鬼----「佛光字典」

在「房山石經版楞嚴咒」,unm2dautm2da 這裡依「梵和大辭典」修正。

unm2debhyas(名,男為,):狂病

注:根據sandhi rules, Sarva-unm2da應變成Sarvonm2da。但因為大正藏944A及「房山石經版楞嚴咒」Sarva-unm2da,所以羅馬字不跟從,而悉曇字也不跟從

 

vidy2(名,女):咒術(梵P.g.1215

2c2rya(名,男):師,教師(梵P.g.184

vidy2-2c2ryebhyas(名,男為,): 咒師

注:根據sandhi rules, vidy2-2c2ryebhyas應變成vidyâc2ryebhyas。但是為了方便念誦,所以羅馬字不跟從,而悉曇字跟從。

 

注:從 74  84  Pha6 是一個聲音,是警告,警示或使破裂的意思。

 

這句子在大正藏944A是:

        Sarva-jvarebhya` Pha6

一切的瘟疫 Pha6一聲!

Sarva-apasm2rebhya` Pha6

一切的顛狂病 Pha6一聲!

Sarva-0rama5ebhya` Pha6

一切的苦行者 Pha6一聲!

Sarva-t1rthikebhya` Pha6

一切的外道師 Pha6一聲!

Sarva-unm2debhya` Pha6

一切的狂病 Pha6一聲!

Sarva-vidy2-2c2ryebhya` Pha6

一切的咒師 Pha6一聲!