70
Rak=a
rak=a m23, Bhagavatas Tath2gato=51=a3 Sita-2-tapatra3 namo-astute.
( Rak=a rak=a m23,
Bhagavatas Tath2gata-u=51=a3 Sita-2-tapatra3 namas-astute.)
在歸命稱讚世尊,如來頂髻,白傘蓋中,念誦者敬請道:「請您一定要(命令)救護,守護我。」
Rak=(第一種動詞):護,守護,救護(梵P.g.1105)
Rak=a(第一種動詞,命令法,為他,單,第2人稱):請你一定要救護
M23 (代,單,業):我(被動),指念誦者
Bhagavat(名,男):世尊(梵P.g.943)
Bhagavatas(名,男,業,複):世尊們(被動)
Tath2gata(名,男):如來(梵P.g.522)
u=51=a(名,男又中):髻(梵P.g.284)
Tath2gata- u=51=a--根據sandhi rules-->Tath2gato=51=a(名,男又中):如來髻
Tath2gato=51=a3(名,男又中,業,單):如來頂髻(被動)
Sita(形):白(梵P.g.1469)
2-tapatra(名,中):傘蓋(梵P.g.187)
sita-2-tapatra(名,中):白傘蓋
sita-2-tapatra3(名,中,業,單):白傘蓋(被動)
注:根據sandhi rules, sita-2-tapatra3應變成sitâ-tapatra3。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。
Namas(名,中):歸命(梵P.g.658)
Astuta(過受分->形):稱讚(梵P.g.173)
Namas-astute(形,中,於,單):在歸命稱讚中
注:根據sandhi rules, Namas-astute應變成Namo-‘stute。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。
這句子在大正藏944A是:
Rak=a
rak=a m23, Bhagavan, Sita-2-tapatra-namo-astute.
(在歸命稱讚白傘蓋中,念誦者敬請世尊說道:「世尊啊!請您一定要(命令)救護,守護我。」)
71
Asita-nala-arka-prabha-sphu6a-vi-kas,
sita-2-tapatre.
在白傘蓋中,黑葦火光普照開來。
Asita(形):黑(梵P.g.171)
Nala(名,男):葦(梵P.g.661)
Arka(名,男):火,日,日光(梵P.g.128)
注:根據sandhi rules, nala-arka應變成nal2rka。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。
Prabha(名,男):光,光明(梵P.g.861)
Sphu6a(形):普照(梵P.g.1526)
vi-kas(第一種動詞):伸開,開(梵P.g.331)
Sita(形):白(梵P.g.1469)
2-tapatra(名,中):傘蓋(梵P.g.187)
sita-2-tapatra(名,中):白傘蓋
sita-2-tapatre(名,中,於,單):在白傘蓋中
這句子和大正藏944A是一樣的。
72
Jvala jvala, dhakka dhakka,
vi-dhakka vi-dhakka, dara dara,
vi-dara vi-dara, chida chida,
bhida bhida;
光明啊! 熾盛啊!破壞啊!破壞啊!破壞開來啊!破壞開來啊!裂開啊!裂開啊!
裂開來啊!裂開來啊!切斷啊!切斷啊!破裂啊!破裂啊!
Jvala(名,男):光明,熾盛(梵P.g.515)
Jvala(名,男,呼,單):光明啊!
熾盛啊!
Dhakk (第10種動詞): to destroy(去破壞)(【A
Sanskrit English Dictionary】P.g 508)
dhakka(名或形):破壞。注:梵文常可把動詞變成形容詞或名詞。
dhakka(形,呼,單):破壞啊!
Vi(副詞):動詞之結合之前置詞(梵P.g.1198),apart
vi-dhakka(形):破壞開來,destroy apart
vi-dhakka(形,呼,單):破壞開來啊!
Dara(形):裂開,粉碎(梵P.g.569),split
Dara(形,呼,單):裂開啊!
vi-dara(形):裂開(梵P.g.1214)split apart,裂開來
vi-dara(形,呼,單):裂開來啊!
chid2(名,女):切斷(梵P.g.485)
chida(名,男):切斷
chida(名,男,呼,單):切斷啊!
bhid2(名,女):破裂(梵P.g.961)
Bhida(名,男):破裂
Bhida(名,男,呼,單):破裂啊!
這句子和大正藏944A是一樣的。
73
H93!H93!Pha6!Pha6!
Sv2h2. Hehe Pha6!
H93=hu3:聲響(梵P.g.1560)
Hu3-k4ta:牛的鳴聲,雷的聲響(梵P.g.1560)
Pha6:「梵和辭典」找不到,筆者認為是裂開的聲響。
Sv2h2(不變詞):祈禱之終的用詞(梵P.g.1544)
注:有點像兩個正在使用無線電話的人,每講完話,會叫一聲
over,意思是告訴對方我講完了,請你回應。Sv2h2 就像這over,只是對方是靈界眾生。
Hehe:「梵和辭典」找不到,筆者認為是氣喘時發出的聲響。
私意:兩聲H93!H93!之後,有東西在Pha6!Pha6!聲中,裂開了。也有東西在Hehe聲地氣喘,之後也Pha6!一聲裂了。
這句子和大正藏944A是一樣的。
74
Amogha Pha6!
Apratihata Pha6!
誤入邪道者呀!
Pha6一聲! 無惱害者呀! Pha6一聲!
Amogha(名,男):誤入邪道者(梵P.g.122)
Amogha(名,男,呼,單):誤入邪道者
呀!
Apratihata(過受分->形):無礙,無惱害(梵P.g.94)
Apratihata(形,呼,單):無惱害者呀!
注:從
74 到 84 的 Pha6! 是一個聲音,是警告,警示或使破裂的意思。
這句子在大正藏944A是:Amogh2ya Pha6! Apratihat2ya Pha6!(向 誤入邪道者Pha6一聲! 向 無惱害者Pha6一聲!)
75
Vara-prada Pha6!
Asura-vid2raka Pha6!
施與願望者呀!Pha6一聲! 切裂阿修羅者呀!
Pha6一聲!
vara(名,男):願望,所願(梵P.g.1174)
prada(形):與,施(梵P.g.856)
prada(形,呼,單):施與呀!
asura(名,男):阿修羅(梵P.g.172)
vid2raka(形):裂開,切裂(梵P.g.1214)
vid2raka(形,呼,單):切裂呀!
注:Asura-vid2rak2ya 在大正藏944A中,是Asura-vidr2pak2ya。但「梵和辭典」找不到vidr2paka。
「房山石經版楞嚴咒」是Asura-vidrapaka。但「梵和辭典」也找不到vidrapaka。
因此,筆者懷疑是抄寫上的錯誤。
注:從 74 到 84 的 Pha6! 是一個聲音,是警告,警示或使破裂的意思。
這句子在大正藏944A修正後是:Vara-prad2ya Pha6! Asura-vid2rak2ya Pha6!(向 施與願望者Pha6一聲! 向 切裂阿修羅者Pha6一聲!)
76
Sarva-devebhya` Pha6!
Sarva-n2gebhya` Pha6!
向
一切的天人眾 Pha6一聲! 向 一切的龍眾 Pha6一聲!
Sarva-yak=ebhya`
Pha6! Sarva-r2k=asebhya` Pha6!
向
一切的夜叉眾 Pha6一聲! 向 一切的羅剎眾 Pha6一聲!
Sarva-garu7ebhya`
Pha6! Sarva-gandharvebhya` Pha6!
向
一切的金翅鳥眾 Pha6一聲! 向 一切的尋香眾 Pha6一聲!
Sarva-asurebhya`
Pha6! Sarva-ki3narebhya` Pha6!
向 一切的阿修羅眾Pha6一聲! 向 一切的人非人眾 Pha6一聲!
Sarva-mahoragebhya` Pha6!
向 一切的大蟒蛇眾 Pha6一聲!
Sarva (形,男,複):一切的(梵P.g.1441) ,
all
Deva(名,男):天,天神(梵P.g.607),天人
Devebhyas(名,男,為,複):向
天人眾,for deva s
Devebhyas--根據sandhi rules-->Devebhya`,下同。
n2ga(名,男):龍(梵P.g.664)
n2gebhyas(名,男,為,複):向
龍眾
yak=a(名,男):勇健(夜叉)(梵P.g.1071)
yak=ebhyas(名,男,為,複):向
夜叉眾
r2k=asa(名,男):羅剎(梵P.g.1119)
r2k=asebhyas(名,男,為,複):向
羅剎眾
garu7a(名,男):金翅鳥(梵P.g.419)
garu7ebhyas(名,男,為,複):向
金翅鳥眾
gandharva(名,男):尋香(梵P.g.415)
gandharvebhyas(名,男,為,複):向
尋香眾
asura(名,男):非人(阿修羅)(梵P.g.172)
asurebhyas(名,男,為,複):向
阿修羅眾
ki3nara(名,男):人非人(梵P.g.348)
ki3narebhyas(名,男,為,複):向
人非人眾
mahoraga(名,男):大腹行(大蟒蛇)(梵P.g.1025)
mahoragebhyas(名,男,為,複):向 大蟒蛇眾
注:從
74 到 84 的 Pha6! 是一個聲音,是警告,警示或使破裂的意思。
這句子在大正藏944A是:
Sarva-devebhya`
Pha6! Sarva-n2gebhya` Pha6!
向 一切的天人眾 Pha6一聲! 向 一切的龍眾
Pha6一聲!
Sarva-yak=ebhya`
Pha6! Sarva-gandharvebhya` Pha6!
向 一切的夜叉眾 Pha6一聲! 向 一切的尋香眾
Pha6一聲!
Sarva-asurebhya`
Pha6! Sarva-garu7ebhya` Pha6!
向 一切的阿修羅眾Pha6一聲! 向 一切的金翅鳥眾 Pha6一聲!
Sarva-ki3narebhya`
Pha6! Sarva-mahoragebhya` Pha6!
向 一切的人非人眾 Pha6一聲! 向 一切的大蟒蛇眾 Pha6一聲!
77
Sarva-manu=ebhya`
Pha6! Sarva-amanu=ebhya`
Pha6!
向
一切的人眾 Pha6一聲!
向 一切的非人眾 Pha6一聲!
Sarva-bh9tebhya`
Pha6!
向
一切的幽靈眾 Pha6一聲!
Sarva-pi02cebhya`
Pha6! Sarva-kumbhâ57ebhya`
Pha6!
向
一切的食血肉鬼眾
Pha6一聲! 向 一切的形如瓶的惡鬼眾 Pha6一聲!
Sarva-p9tanebhya`
Pha6! Sarva-ka6a-p9tanebhya`
Pha6!
向
一切的臭鬼眾 Pha6一聲! 向 一切的極臭鬼眾 Pha6一聲!
Sarva-dur-la{ghitebhya`
Pha6!
Sarva-du=-prek=itebhya`
Pha6!
向
一切的誤想過眾 Pha6一聲! 向 一切的漲眼法眾 Pha6一聲!
Sarva (形,男,複):一切的(梵P.g.1441),
all
Manu=a(名,男):人(梵P.g.999)
manu=ebhyas(名,男,為,複):向 人眾
manu=ebhyas--根據sandhi rules-->manu=ebhya`,下同。
amanu=a(名,男):非人 , 注:「a」的意思是「非,無,不」
amanu=ebhyas(名,男,為,複):向非人眾
根據sandhi
rules, Sarva-amanu=ebhya`-->Sarv2manu=ebhya`,但是為了念誦方便, 羅馬字不跟從。
bh9ta(名,男):精靈,幽靈,妖魅(梵P.g.968)
bh9tebhyas(名,男,為,複):向
幽靈眾
pi02ca參考66
pi02cebhyas(名,男,為,複):向
食血肉鬼眾
kumbhâ57a參考66,鳩槃荼
kumbhâ57ebhyas(名,男,為,複):向
形如瓶的惡鬼眾
p9tana參考66
p9tanebhyas(名,男,為,複):向
臭鬼眾
ka6a-p9tana參考66
ka6a-p9tanebhyas(名,男,為,複):向
極臭鬼眾
dur-la{ghita(名,中):誤想過,誤戒過(梵P.g.595)
dur-la{ghitebhyas(名,中,為,複):向誤想過眾
du=-prek=ita(名,中):漲眼法,懊見過(梵P.g.599)
du=-prek=itebhyas(名,中,為,複):向漲眼法眾
注:從
74 到 84 的
Pha6! 是一個聲音,是警告,警示或使破裂的意思。
這句子在大正藏944A是:
Sarva-r2k=asebhya`
Pha6! Sarva-bh9tebhya` Pha6!
向 一切的羅剎眾 Pha6一聲! 向 一切的幽靈眾 Pha6一聲!
Sarva-pi02cebhya`
Pha6! Sarva-kumbhâ57ebhya` Pha6!
向 一切的食血肉鬼眾 Pha6一聲! 向 一切的形如瓶的惡鬼眾 Pha6一聲!
Sarva-p9tanebhya`
Pha6! Sarva-ka6a-p9tanebhya` Pha6!
向 一切的臭鬼眾 Pha6一聲!
向 一切的極臭鬼眾 Pha6一聲!
Sarva-dur-la{ghitebhya`
Pha6!Sarva-du=-prek=itebhya` Pha6!
向 一切的誤想過眾 Pha6一聲! 向 一切的漲眼法眾 Pha6一聲!
78
Sarva-jvarebhya` Pha6!
向
一切的瘟疫鬼眾 Pha6一聲!
Sarva-apasm2rebhya` Pha6!
向
一切的顛狂病鬼眾 Pha6一聲!
Sarva-0rama5ebhya` Pha6!
向
一切的苦行者眾
Pha6一聲!
Sarva-t1rthikebhya` Pha6!
向
一切的外道師眾 Pha6一聲!
Sarva-unm2debhya` Pha6!
向
一切的狂病鬼眾 Pha6一聲!
Sarva-vidy2-2c2ryebhya` Pha6!
向
一切的咒師眾 Pha6一聲!
Sarva (形,男,複):一切的(梵P.g.1441) ,
all
Jvara(名,男):瘟,疫,熱惱(梵P.g.514)
Jvarebhyas(名,男,為,複):向
瘟疫鬼眾
Jvarebhyas--根據sandhi rules-->Jvarebhya`,下同。
apasm2ra(名,男):顛狂病(梵P.g.88)惱亂童子之十五鬼神之一。常遊行於世間,驚嚇孩童--「佛光字典」。
apasm2rebhyas(名,男,為,複):向
顛狂病鬼眾
0rama5a(名,男):苦行者(梵P.g.1353),沙門之古譯--「佛光字典」
0rama5ebhyas(名,男,為,複):向
苦行者眾
t1rthika(名,男):外道師(梵P.g.542)
t1rthikebhyas(名,男,為,複):向
外道師眾
unm2da(名,男):狂病(梵P.g.260),烏摩,又作憂摩陀鬼。或謂醉鬼,或謂食精鬼----「佛光字典」
在「房山石經版楞嚴咒」,unm2da是utm2da。 這裡依「梵和大辭典」修正。
unm2debhyas(名,男,為,複):向狂病鬼眾
注:根據sandhi rules, Sarva-unm2da應變成Sarvonm2da。但因為大正藏944A及「房山石經版楞嚴咒」是Sarva-unm2da,所以羅馬字不跟從,而悉曇字也不跟從。
vidy2(名,女):咒術(梵P.g.1215)
2c2rya(名,男):師,教師(梵P.g.184)
vidy2-2c2ryebhyas(名,男,為,複):向
咒師眾
注:根據sandhi rules, vidy2-2c2ryebhyas應變成vidyâc2ryebhyas。但是為了方便念誦,所以羅馬字不跟從,而悉曇字跟從。
注:從 74 到 84 的 Pha6! 是一個聲音,是警告,警示或使破裂的意思。
這句子在大正藏944A是:
Sarva-jvarebhya` Pha6!
向 一切的瘟疫鬼眾 Pha6一聲!
Sarva-apasm2rebhya` Pha6!
向 一切的顛狂病鬼眾 Pha6一聲!
Sarva-0rama5ebhya` Pha6!
向 一切的苦行者眾 Pha6一聲!
Sarva-t1rthikebhya` Pha6!
向 一切的外道師眾 Pha6一聲!
Sarva-unm2debhya` Pha6!
向 一切的狂病鬼眾 Pha6一聲!
Sarva-vidy2-2c2ryebhya` Pha6!
向 一切的咒師眾 Pha6一聲!