89
Yak=a-grah2`, R2k=asa-grah2`, Preta-grah2`, Pi02ca-grah2`,
Bh9ta-grah2`, Kumbhâ57a-grah2`, Skanda-grah2`, Unm2da-grah2`,
Ch2y2-grah2`, Apa-sm2ra-grah2`, &2ka-72kin1-grah2`, Revat1-grah2`,
J2mika-grah2`,
_akun1-grah2`, M2t4n2ndi-grah2`, "lamb2-grah2`,
Hatnu-Ka56hapa5in1-grah2`;
(Yak=a-grah2s,
R2k=asa-grah2s, Preta-grah2s, Pi02ca-grah2s,
Bh9ta-grah2s, Kumbhâ57a-grah2s, Skanda-grah2s, Unm2da-grah2s,
Ch2y2-grah2s, Apa-sm2ra-grah2s, &2ka-72kin1-grah2s, Revat1-grah2s,
J2mika-grah2s,
_akun1-grah2s, M2t4n2ndi-grah2s, "lamb2-grah2s,
Hatnu-Ka56hapa5in1-grah2s;)
夜叉惡星眾,羅剎惡星眾,餓鬼惡星眾,食血肉鬼惡星眾,
妖魅惡星眾,甕形鬼惡星眾,軍神惡星眾,醉鬼惡星眾,
陰影惡星眾,阿波悉魔羅惡星眾,荼加荼加女惡星眾,奎宿惡星眾,
閻彌迦惡星眾,舍究尼惡星眾,曼多難提惡星眾,藍婆惡星眾,
致命的乾吒婆尼惡星眾
Yak=a(名,男):勇健(夜叉)(梵P.g.1071)
Grah2(名,女):鬼魅,惡星
Grah2s(名,女,業,複):惡星眾(被動)
R2k=asa(名,男):羅剎(梵P.g.1119)
Preta:餓鬼,具有恐怖形相、令人惱害之怪物。為五道之一,六道之一-----「佛光字典」。
Pi02ca:食血肉鬼(梵P.g.787)。意譯食血肉鬼、噉人精氣鬼、癲狂鬼、吸血鬼。原為印度古代神話中之魔鬼,其腹如滄海,咽喉如針,常與阿修羅、羅剎並提。此鬼噉食人之精氣、血肉,乃餓鬼中之勝者--「佛光字典」
Bh9ta:精靈,幽靈,妖魅(梵P.g.968)
Kumbhâ57a:形如瓶的惡鬼(梵P.g.359)。意譯為甕形鬼、冬瓜鬼、厭魅鬼。乃隸屬於增長天的二部鬼類之一,然圓覺經稱其為大力鬼王之名。此鬼噉人精氣,其疾如風,變化多端,住於林野,管諸鬼眾---「佛光字典」
Skanda:軍神(梵P.g.1508)。為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童-----「佛光字典」
unm2da:顛,狂病(梵P.g.260)。謂醉鬼,或謂食精鬼-----「佛光字典」。
「房山石經版楞嚴咒」的 unm2da是 utm2da 。這裡依「梵和大辭典」及「佛光字典」修正。
ch2ya(名,男):陰,影(梵P.g.484)
Ch2y2(名,女):陰,影
apa-sm2ra:顛狂病(梵P.g.88)。阿波悉魔羅,為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童-----「佛光字典」
72ka:荼加(一種鬼)(梵P.g.517)
72kin1:荼加女(梵P.g.517)。意譯空行母。係大黑神之眷屬、夜叉鬼之一;有自在之神通力,能於六個月前得知人之死期,遂預先取食其心,而代之以他物,直至此人合當命終時,始告敗壞-----「佛光字典」
revat1:奎宿,大水(梵P.g.1136),為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童----「佛光字典」
J2mik2:閻彌迦,為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童-----「佛光字典」
_akun1:舍究尼,為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童-----「佛光字典」
M2t4n2nd2(名,男):曼多難提、為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童----「佛光字典」
M2t4n2ndi(名,女):曼多難提、為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童-----「佛光字典」
「房山石經版楞嚴咒」的M2t4n2ndi 是M2tran2ndi , 這裡依「佛光字典」修正。
"lamb2:藍婆,為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童-----「佛光字典」
注:大正藏944A和「房山石經版楞嚴咒」是la3vika。 這裡依「佛光字典」而改過。
hatnu(形):致命的(梵 P.g.1546)
Ka56hapa5in1:乾吒婆尼,為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童-----「佛光字典」
注:大正藏944A是Ka56hap25i,「房山石經版楞嚴咒」是 hanu-Ka56hap25i。這裡依「佛光字典」而改Ka56hap25i為Ka56hapa5in1。Hanu 是「頰」,意思不合適。
這句子在大正藏944A是:
Deva-grah2`, N2ga-grah2`, Yak=a-grah2`,
Asura-grah2`, Garu7a-grah2`,
Ki3nara-grah2`, Mahoraga-grah2`, R2k=asa-grah2`,
Preta-grah2`, Pi02ca-grah2`, Bh9ta-grah2`,
P9tana-grah2`, Ka6ap9tana-grah2`, Kumbhâ57a-grah2`,
Skanda-grah2`, Unm2da-grah2`, Ch2y2-grah2`,
Apa-sm2ra-grah2`, &2ka-72kin1-grah2`, Revat1-grah2`,
J2mika-grah2`, _akun1-grah2`, Ka56hapa5in1-grah2`,
Mukha-ma57itik2-grah2`, "lamb2-grah2`;
( 天人惡星眾,龍惡星眾,夜叉惡星眾,
阿修羅惡星眾,金翅鳥惡星眾,
人非人惡星眾,大蟒蛇惡星眾,羅剎惡星眾,
餓鬼惡星眾,食血肉鬼惡星眾,妖魅惡星眾
臭鬼惡星眾,極臭鬼惡星眾,甕形鬼惡星眾,
軍神惡星眾,醉鬼惡星眾,陰影惡星眾,
阿波悉魔羅惡星眾,荼加荼加女惡星眾,奎宿惡星眾,
閻彌迦惡星眾,舍究尼惡星眾,乾吒婆尼惡星眾,
目佉曼荼惡星眾,藍婆惡星眾;)
90
Jvar2`,
ek2hik2`, dvait1yak2s-trait1yak2`, c2turthak2`, nitya-jvar2`, vi=ama-jvar2`, v2tik2`,
paittik2`,0lai=mik2`, s23-nip2tik2`, sarva-jvar2`, 0iro’rt1`, ardha-ava-b2dhak2`,
arocak2`;
(Jvar2s,
ek2hik2s, dvait1yak2s-trait1yak2s, c2turthak2s, nitya-jvar2s, vi=ama-jvar2s,
v2tik2s, paittik2s, 0lai=mik2s, s23-nip2tik2s, sarva-jvar2s, 0iro’rt1s, ardha-ava-b2dhak2s,
arocak2s;)
眾熱惱,眾 一日熱病,眾 二日熱病,眾 三日熱病,眾 四日熱病,眾 恆常的熱惱,眾 極險的熱惱,眾 風病,眾 膽汁病,眾 痰病,眾 身體不調病,眾 一切的熱惱,眾 頭痛,眾 半下身苦痛,眾 食慾不振;
Jvara(名,男):苦痛,熱惱(梵P.g.514)
Jvar2(名,女):苦痛,熱惱
Jvar2s(名,女,業,複):眾苦痛(被動),眾熱惱(被動)
Ek2hika(名,男):一日疫,一日熱病(梵P.g.297)
Ek2hik2(名,女):一日熱病
Ek2hik2s(名,女,業,複):眾 一日熱病(被動)
Dvait1yaka(名,男): 二日熱病(梵P.g.627)
Dvait1yak2(名,女): 二日熱病
Dvait1yak2s(名,女,業,複):眾 二日熱病(被動)
Trait1yaka(名,男):三日熱病(梵P.g.560)
Trait1yak2(名,女):三日熱病
Trait1yak2s(名,女,業,複):眾 三日熱病(被動)
C2turthaka(名,男):四日熱病(梵P.g.465)
C2turthak2(名,女):四日熱病
C2turthak2s(名,女,業,複):眾 四日熱病(被動)
Nitya(形):常常,恆,常(梵P.g.674)
Nitya-jvar2s(名,女,業,複):眾 恆常的熱惱(被動)
Vi=ama(形):危,險,極險(梵P.g.1253)
Vi=ama-jvar2s(名,女,業,複):眾 極險的熱惱(被動)
V2tika(形,男):風病者,風病(梵P.g.1191)
V2tik2(形,女):風病者,風病
V2tik2s(形,女,業,複):眾 風病(被動)
Paittika(形,男):膽汁質的(梵P.g.814),指膽汁病
Paittik2(形,女):膽汁病
Paittik2s(形,女,業,複):眾 膽汁病(被動)
_lai=mika(形,男):痰(梵P.g.1361),指痰病
_lai=mik2(形,女):痰病
_lai=mik2s(形,女,業,複):眾 痰病(被動)
「房山石經版楞嚴咒」是_le=mik2,這裡依「梵和大辭典」修正。
S23-nip2tika(形,男):和合,身體和合不調(梵P.g.1461)
S23-nip2tik2(形,女):身體不調病
S23-nip2tik2s(形,女,業,複):眾 身體不調病(被動)
Sarva(形,男,複):一切的(梵P.g.1441),all
Sarva-jvar2s(名,女,業,複):眾 一切的熱惱(被動)
_iro’rti(名,女):頭痛(梵P.g.1331)
_iro’rt1s(名,女,業,複):眾 頭痛(被動)
Ardha(名,男又中):半,中(梵P.g.131)
Ava(名動):下(梵P.g.137)
B2dha(名,男):苦痛(梵P.g.920)
B2dhaka(名,男):苦痛
注:在梵文文法裡,ka 加在後面,並不會影響原字意思。
B2dhak2(名,女):苦痛
Ardha-
ava-b2dhak2(名,女):半下身體的苦痛
注:根據sandhi
rules, Ardha- ava-b2dhak2應變成Ardh2va-b2dhak2。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。
B2dhak2s(名,女,業,複):眾 苦痛(被動)
Ardha-
ava-b2dhak2s(名,女,業,複):眾 半下身苦痛(被動)
Ardha- ava-b2dhak2在大正藏944A 是Ardha-ava-bedhak2 ,「房山石經版楞嚴咒」是hardha- ava-bedhaka。這裡依「梵和大辭典」修正。
Rocaka(形,男):食慾很好(梵P.g.1137)
Arocaka(形,男):食慾不振
注:在梵文文法裡,’ a
‘ 是 「不」,「無」的意思。
Arocak2(形,女):食慾不振
Arocak2s(形,女,業,複):眾 食慾不振(被動)
這句子在修正後, 和大正藏944A是一樣的。
91
Ak=i-roga3,
nasa-roga3, mukha-roga3, h4d-roga3, gala-graha3,
kar5a-09la3,
danta-09la3, h4daya-09la3, marman-09la3,
p2r0va-09la3,
p4=6ha-09la3, udara-09la3, ka6i-09la3,
vasti-09la3,
9ru-09la3, nakha-09la3, hasta-09la3,
p2da-09la3,
sarva-a{ga-pratya{ga-09la3;
眼病, 鼻病, 口病, 心臟病, 咽喉緊縮,
耳痛, 牙痛, 心痛, 關節痛,
肋骨痛, 背痛, 肚痛, 腰痛,
膀胱痛, 腿痛, 指甲痛, 手痛,
腳痛, 每個肢節痛;
ak=i(名,中):眼(梵P.g.6)
roga(名,男):病(梵P.g.1137)
roga3(名,男,業,單):病(被動)
nasa:鼻(梵P.g.663)
mukha(名,中):口(梵P.g.1046)
h4d(名,中):心臟(梵P.g.1563)
gala-graha(名,男):咽喉緊縮(梵P.g.422)
gala-graha(名,男,業,單):咽喉緊縮(被動)
kar5a(名,男):耳(梵P.g.321)
09la(名,男又中):痛苦(梵P.g.1345)
09la3(名,男,業,單):痛苦(被動)
danta(名,男又中):牙(梵P.g.568)
h4daya(名,中):心(梵P.g.1563)
marman(名,中):關節(梵P.g.1008)
p2r0va(名,中):肋骨部(梵P.g.781)
p4=6ha(名,中):背(梵P.g.812)
Udara(名,中):肚,腹(梵P.g.251)
Ka6i(名,女):腰(梵P.g.309)
Vasti(名,男):膀胱(梵P.g.1184)
9ru(名,男):腿(梵P.g.285)
Nakha(名,男又中):指甲(梵P.g.653)
Hasta(名,男):手(梵P.g.1552)
P2da(名,男):腳(梵P.g.774)
Sarva (形,男,單):各人(梵P.g.1441) ,
everyone, 每個
A{ga-pratya{ga(名,中):肢節,肢體(梵P.g.12)
這句子在大正藏944A是:
Ak=i-roga3, mukha-roga3, h2rda-roga3, kar5a-09la3,
danta-09la3, h4daya-09la3, marman-09la3,
p2r0va-09la3, p4=6ha-09la3, udara-09la3, ka6i-09la3,
vasti-09la3, 9ru-09la3,
nakha-09la3, hasta-09la3,
p2da-09la3, sarva-a{ga-pratya{ga-09la3;
眼病, 口病, 心臟病, 耳痛,
牙痛, 心痛, 關節痛,
肋骨痛, 背痛, 肚痛, 腰痛,
膀胱痛, 腿痛, 指甲痛, 手痛,
腳痛, 每個肢節痛;
92
Bh9ta-vet27a-72ka-72kin1-jvar2`,
dadr9`, ka579`,
ki6ibh2`,
l9t2`, vaisarp2`, loha-li{g2`;
(Bh9ta-vet27a-72ka-72kin1-jvar2s,
dadr9s, ka579s,
ki6ibh2s,
l9t2s, vaisarp2s, loha-li{g2s;}
妖魅、起屍鬼、荼加荼加女引起的眾瘟疫,眾皮膚發疹,眾疥蒼,
眾小痘疹,眾皮膚病,眾火蒼,眾疔蒼;
Bh9ta(名,中):精靈,幽靈,妖魅(梵P.g.968)
Vet27a(名,男):起屍鬼(梵P.g.1275)
72ka(名,男):荼加(一種鬼)(梵P.g.517)
72kin1(名,女):荼加女(梵P.g.517)。意譯空行母。係大黑神之眷屬、夜叉鬼之一;有自在之神通力,能於六個月前得知人之死期,遂預先取食其心,而代之以他物,直至此人合當命終時,始告敗壞-----「佛光字典」
Jvara(名,男):苦痛,熱惱,瘟疫(梵P.g.514)
Jvar2(名,女):苦痛,熱惱,瘟疫
Jvar2s(名,女,業,複):眾瘟疫(被動),眾熱惱(被動)
Dadru(名,女):皮膚發疹(梵P.g.567)
Dadr9s(名,女,業,複):眾 皮膚發疹(被動)
Ka57u(名,女):疥蒼(梵P.g.310)
Ka579s(名,女,業,複):眾 疥蒼(被動)
Ki6ibha(名,男):小痘疹(梵P.g.348)
Ki6ibh2(名,女):小痘疹
Ki6ibh2s(名,女,業,複):眾 小痘疹(被動)
L9t2(名,女):一種皮膚病(梵P.g.1155)
L9t2s(名,女,業,複):眾 皮膚病(被動)
Vaisarpa(名,男):火蒼(梵P.g.1286)
Vaisarp2(名,女):火蒼
Vaisarp2s(名,女,業,複):眾 火蒼(被動)
Loha-li{ga(名,男):疔蒼(梵P.g.1161)
Loha-li{g2(名,女):疔蒼
Loha-li{g2s(名,女,業,複):眾 疔蒼(被動)
這句子和大正藏944A是一樣的。
93
_astra-sa3-gara, vi=a-yoga, agne,
udaka, para, vaira, k2nt2ra, ak2la-m4tyo;
刀兵戰爭啊!毒咒啊!火災啊!水災啊!仇敵啊!怨敵啊!險難啊!夭死啊!
0astra(名,中):刀兵(梵P.g.1318)
「房山石經版楞嚴咒」及 大正藏944A,都是s9-0atra,但是「梵和大辭典」沒有這字, 所以依照修改。
sa3-gara(名,男):戰爭(梵P.g.1384)
注:「房山石經版楞嚴咒」及 大正藏944A,都是是 sa-gara,筆者認為是sa3-gara的錯寫。
sa3-gara(名,男,呼,單):戰爭啊!
vi=a(名,中):毒藥(梵P.g.1253)
yoga(名,男):咒術(梵P.g.1100)
vi=a-yoga(名,男):毒咒
vi=a-yoga(名,男,呼,單):毒咒啊!
agni(名,男):火,火災(梵P.g.8)
agne(名,男,呼,單):火災啊!
Udaka(名,中):水(梵P.g.249)指水災
Udaka(名,中,呼,單):水災啊!
Para(名,男):仇敵,反對者(梵P.g.735)
Para(名,男,呼,單):仇敵啊!
Vaira(名,中):怨敵,怨仇(梵P.g.1283)
Vaira(名,中,呼,單):怨敵啊!
K2nt2ra(名,男又中):險難,險路(梵P.g.335)
K2nt2ra(名,男,呼,單):險難啊!
Ak2la-m4tyu(名,男):夭死(梵P.g.3)
Ak2la-m4tyo(名,男,呼,單):夭死啊!
這句子和大正藏944A是:_astra-sa3-gara,
vi=a-yoga, agne, udaka, m2ra, vaira, k2nt2ra, ak2la-m4tyo;
(刀兵戰爭啊!毒咒啊!火災啊!水災啊!障害啊!怨敵啊!險難啊!夭死啊!)
94
Try-ambuka,
trai-l26aka, v4scika, sarpa, nakula, si3ha, vy2ghra,4k=a, tarak=a, m4ga,
sva-para
j1va te=23 sarve=23.
土蜂啊!馬蜂啊!蝎啊!蛇啊!大黃鼠啊!獅子啊!虎啊!熊啊!豺啊!鹿啊!
請您一定要存活他們一切的自他生命。
Try-ambuka(名,男):土蜂(梵P.g.561)
Try-ambuka(名,男,呼,單):土蜂啊!
「房山石經版楞嚴咒」是traimbuka,「梵和大辭典」沒這字。這裡依「梵和大辭典」修正。
trai-l26a(名,男):馬蜂(梵P.g.560)
trai-l26aka(名,男):馬蜂,注:在梵文文法中,ka 加在後面,並不影響原意思。
trai-l26aka(名,男,呼,單):馬蜂啊!
v4scika(名,男):蝎(梵P.g.1272)
v4scika(名,男,呼,單):蝎啊!
Sarpa(名,男):蛇(梵P.g.1440)
Sarpa(名,男,呼,單):蛇啊!
Nakula(名,男):大黃鼠(梵P.g.652)
Nakula(名,男,呼,單):大黃鼠啊!
si3ha(名,男):獅子(梵P.g.1467)
si3ha(名,男,呼,單):獅子啊!
vy2ghra(名,男):虎(梵P.g.1295)
vy2ghra(名,男,呼,單):虎啊!
4k=a(名,男):熊(梵P.g.288)
4k=a(名,男,呼,單):熊啊!
Tarak=a(名,男):豺(梵P.g.530)
Tarak=a(名,男,呼,單):豺啊!
m4ga(名,男):鹿(梵P.g.1056)
m4ga(名,男,呼,單):鹿啊!
sva-para:自他(梵P.g.1534)
j1v(第1種動詞):活命,生存(梵P.g.505)
j1vati(第1種動詞,現在法,為他,第3人稱,單):今活命之,今生存之
j1va(第1種動詞,命令法,為他,第2人稱,單):請您一定要活命之
te=23
sarve=23:參考68,他們一切們的
注:也就是念誦者祈求如來頂髻白傘蓋,從 87 的一切食鬼
88 的一切惡心
89 的一切惡星
90 的一切病苦
91 的一切病痛
92 的一切瘟疫,疾病
93 的一切災難
94 的一切惡獸 的種種中,存活一切的自他生命。
這句子和大正藏944A是:
Try-ambuka, trai-l26aka, v4scika, sarpa, nakula, si3ha,
vy2ghra,4k=a, tarak=a, camara;
J1vi bh1 te=23 sarve=23.
土蜂啊!馬蜂啊!蝎啊!蛇啊!大黃鼠啊!獅子啊!虎啊!熊啊!豺啊!西牛啊!
從他們一切的畏怖中,活命啊!