95
Sita-2-tapatra3
mah2-vajro=51=a3, mah2-praty-a{gira3.
(Sita-2-tapatra3
mah2-vajra-u=51=a3, mah2-prati-a{gira3.}
白傘蓋、大金剛髻,(是)大惡魔之調伏對治咒法。
sita-2-tapatra:參考24,:白傘蓋
sita-2-tapatra(名,中,主,單):白傘蓋(主動)
mah2(形):大 (梵P.g.1012)
Vajra(名,男):金剛(梵P.g.1165)
u=51=a(名,男又中):髻(梵P.g.284)
u=51=a3(名,中,主,單):髻(主動)
Vajra-u=51=a3--根據sandhi rules-->vajro=51=a3(名,中,主,單):金剛髻(主動)
prati-a{gira:參考24,注:prati-a{gira也可能是中性。
praty-
a{gira3(名,男,主,單):惡魔之調伏對治咒法(主動)
注:這裡中間有一個「是」。
這句子在大正藏944A是:
Mah2-sita-2-tapatra-mah2-vajro=51=a3, mah2-praty-a{gira3.
(大白傘蓋大金剛髻,(是)大惡魔之調伏對治咒法。}
96
Y2vad-dv2da0a-yojana-abhy-antarena,
s1m2-bandha3
karomi,
di02-bandha3
karomi,
para-vidy2-bandha3
karomi,
tejo-bandha3
karomi,
hasta-bandha3
karomi,
p2da-bandha3
karomi,
sarva-a{ga-pratya{ga-bandha3
karomi,
(Y2vat-dv2da0a-yojana-abhi-antarena,
s1m2-bandha3
karomi,
di02-bandha3
karomi,
para-vidy2-bandha3
karomi,
tejas-bandha3
karomi,
hasta-bandha3
karomi,
p2da-bandha3
karomi,
sarva-a{ga-prati-a{ga-bandha3
karomi,}
以所有十二由旬為內,
我今結界
我今結方角
我今結最勝咒術
我今結威神力
我今結手執
我今結足
我今結一切肢體
Y2vat(形):所有(梵P.g.1093)
Dv2da0a(形,男):十二(梵P.g.622)
Yojana(名,中):由旬(梵P.g.1102)
Abhy-antara(名,中):內,中(梵P.g.114)
Abhy-antarena(名,中,具,單):以…..為內
S1m2(名,女):界(梵P.g.1472)
Bandha(名,男):結,縛(梵P.g.909)
Bandha3(名,男,業,單):結(被動)
K4(第一種動詞):作,為(梵P.g.366)
Karomi(第一種動詞,現在法,為他,第一人稱):我今作之
S1m2-bandha3 karomi=我今作結使之成為界->我今結界
Di02(名,女):方向,方角(梵P.g.584)
Di0a-bandha3 karomi=我今作結使之成為方角->我今結方角
Para(副詞):最勝,利(梵P.g.735),very
strong
Vidy2(名,女):咒術(梵P.g.1215)
Para-vidy2-bandha3 karomi=我今作結使之成為最勝咒術->我今結最勝咒術
Tejas(名,中):威神力(梵P.g.550)
Tejas-bandha3 karomi=我今作結使之成為威神力->我今結威神力
Hasta(名,男):手,執(梵P.g.1552)
Hasta-bandha3 karomi=我今作結使之成為手執->我今結手執
P2da(名,男):足(梵P.g.774)
P2da-bandha3 karomi=我今作結使之成為足->我今結足
Sarva(形,男,複):一切的(梵P.g.1441),all
A{ga-pratya{ga(名,中):肢體,身(梵P.g.12)
sarva-a{ga-pratya{ga-bandha3 karomi=我今作結使之成為肢體->我今結一切肢體
注:根據sandhi
rules, sarva-a{ga應變成sarv2{ga。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。
這句子和大正藏944A是一樣的。
97
Tadyath2: O3!
Anale, anale, vi0ade, vi0ade, v1ra-vajra-dhare, bandha, bandhani,
vajra-p25i`. Pha6!
H93! Tr93! Pha6! Sv2h2.
即說咒曰:O3!金剛手,在火中、在火中、在白輝中、在明輝中,在勇猛金剛持中,縛結啊!縛結啊! Pha6! H93!
Tr93! Pha6!Sv2h2.
注:這一句為楞嚴咒心。
Tadyath2:所謂(梵P.g.524)(注:玄奘法師翻譯成「即說咒曰」)
O3:參考52
Anala(名,男):火(梵P.g.45),fire
Anale(名,男,於,單):在火中,in
the fire
Vi0ada(形):白輝,明輝(梵P.g.1247)
Vi0ade(形,於,單):在白輝中, 在明輝中
V1ra(名,男):勇猛(梵P.g.1262)
注:許多人把V1ra翻譯成vaira(形):結怨,怨恨(梵P.g.1283), 想把vaira-vajra-p25i 變成「忿怒金剛手」,或者想把vaira-vajra-dhare 變成「忿怒金剛持」但根據蔡文端居士的看法,「忿怒」是有另外一個專有名詞krudha,所以他認為vaira不是「忿怒」,而是「怨恨」,使vaira-vajra-p25i的意思變成「和金剛手有怨仇」,或者使vaira-vajra-dhare的意思變成「和金剛持有怨仇」,於意思上,似乎行不通。
Vajra(名,男):金剛(梵P.g.1165)
dhara(名,男):持(梵P.g.630)
vajra-dhare(名,男,於,單):在金剛持中
Bandha(名,男):結,縛(梵P.g.909)
Bandha(名,男,呼,單):縛結啊!
Bandhan1(形,女):縛,結(梵P.g.909)
Bandhani(形,女,呼,單):縛結啊!
Vajra(名,男):金剛(梵P.g.1165)
P25i(名,男):手(梵P.g.771)
Vajra-p25is(名,男,主,單):金剛手(主動)
vajra-p25is--根據sandhi rules-->vajra-p25i`
Pha6!:參考73
H93! Tr93!:參考54
Sv2h2:參考73
這句子和大正藏944A是:
Tadyath2: O3! Anale, anale, vi0ada, vi0ada, bandha, bandha, bandhani,
bandhani, V1ra-vajra-p25i`. Pha6! H93! Bhr93! Pha6! Sv2h2.
(即說咒曰:O3!勇猛金剛手,在火中,在火中,白輝啊! 明輝啊!縛結啊!縛結啊!縛結啊!縛結啊!Pha6! H93! Bhr93! Pha6!Sv2h2.)
98
Namas
Tath2gat2ya, Sugat2ya, Arhate, Samyak-sa3buddh2ya. sidhyantu mantra-pad2`
sv2h2.
(Namas Tath2gat2ya, Sugat2ya, Arhate,
Samyak-sa3buddh2ya. sidhyantu
mantra-pad2s sv2h2.)
向 如來,向 善逝,向 應供,向 正遍知,歸命吧! 命之成就眾咒句。Sv2h2.
Namas (名,中):歸命 (梵P.g.658)
Namas (名,中,呼,單):歸命吧!
Tath2gata(名,男):如來(梵P.g.522)
Tath2gat2ya(名,男,為,單):向 如來,
to Tath2gata
Sugata(名,男):善逝(梵P.g.1476)
Sugat2ya(名,男,為,單):向 善逝, to Sugata
Arhat(名,男):應供(梵P.g.133)
Arhate(名,男,為,單):向 應供, to Arhat
注:根據sandhi rules, Sugat2ya,
Arhate---->Sugat2y2rhate,但為了念誦方便,羅馬字不跟從,悉曇梵字跟從。
Samyak-sa3buddha (名,男):正遍知(梵P.g.1438)
Samyak- sa3buddh2ya(名,男,為,單):向 正遍知,
to Samyak-sa3buddha
Sidh(第4 種動詞):成就(梵P.g.1471)
Sidhyantu(第4 種動詞,命令法,為他,第3 人稱,複):命之成就
Mantra-pada(名,中):咒句(梵P.g.1002)
Mantra-pad2(名,女):咒句
Mantra-pad2s(名,女,業,複):眾咒句(被動)
Sv2h2:參考73
這句子和大正藏944A是一樣的。