房山石經版楞嚴咒

 

 

「房山石經版楞嚴咒」是出自「房山石經-釋教最上乘祕密藏陀羅尼集」的第6-14面。原名為「大佛頂陀羅尼」。研究的編號是根據作者的楞嚴咒研究,主要是根據「大正藏944A」。

 

3. Nama` sarva-Buddha-Bodhi-sattvebhya`. 4. Nama` sapt2n23 samyak-sa3buddha-ko61n23, sa-0r2vaka-sa3-gh2n23. 5. Namo loke Arhant2n23. 6. Nama` srota-2pann2n23. 7. Nama` sak4d2gam1n23. 8. Namo An2gam1n23. 9. Namo loke samyag-gat2n23 samyak-pratipann2n23. 14.    Namo Devar=1n23;  16 . Nama` siddh2-vidy2-dhara-r=1n23; 17    02pa-anu-graha-samarth2n23. 18. Namo Brahmane. 19. Nama Indr2ya. 20. Namo bhagavate, Rudr2ya, Um2-pati-sahây2ya. 21.

Namo N2r2ya52ya, Lak=m1, pa#ca-mah2-mudr2-namas-k4t2ya. 22. Namo bhagavate, Mah2-k2l2ya,

23.tripura-nagara-vidr2-2pa5a-k2r2ya, adhi-muktaka-0ma02na-v2sini m2t4-ga5a-namas-k4t2ya. 13       Namo bhagavate, Tath2gata-kul2ya. Namo bhagavate, padma-kul2ya. Namo bhagavate,

vajra-kul2ya. Namo bhagavate, ma5i-kul2ya. Namo bhagavate, gaja-kul2ya. 11. Namo bhagavate, D47ha-s9ra-sen2-pra-hara5a-r2j2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya.12       Namo bhagavate, Amit2bh2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. Namo bhagavate, Ak=obhy2ya,Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. Namo bhagavate,Bhai=ajya-guru-vai79rya-

prabha-r2j2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. Namo bhagavate,  Sa3-pu=pit2-

s2lendra-r2j2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. Namo bhagavate,    _2kyamunaye, , Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. Namo bhagavate,  Ratna-kusuma-ketu-r2j2ya,

Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. 24. Te=23 namas-k4tv2, im2n Bhagavatas Tath2gato=51=a3 Sita-2-tapatra3;  namo apar2jita3, praty-a{gira3. 28. Sarva-bh9ta-graha-nigraha- kara5y23; 29. Para-vidy2-chedany23; 31. Ak2la-m4tyu-pari-tr25a-kary23; 32. Sarva-bandhana-

mok=a5y23; 33. Sarva-du=6a-du`-svapna-niv2ra5y23; 34. Catur-a01t1n23 graha-sahasr2n23 vi-dhva3sana-kary23; 35. A=6a-vi30at1n23 nak=atr2n23 pra-s2dana-kary23; 36. A=62n23 mah2-grah2n23 vi-dhva3sana-kary23; 37. Sarva-0atru-niv2ra5y23; 38. Ghor23 du`-svapn2n23 ca n20any23; 39. Vi=a, 0astra, agni, ut-tara5y23; 40. Apar2jita3, mah2-ghor23, mah2-bal23, mah2-ca5723, mah2-d1pta3, mah2-teja3, mah2-0vet23, mah2-jvala3, mah2-bal2.  41.

P257ara-v2sin1-"rya-t2r2; 42. Bh4-ku613 ce va vijaya vajra-maleti`; 43. Vi-0rut23, padmaka3 vajra-jihva` ca m2l2 ce va apar2jit2-vajra-da571; 44. Vi02l2 ca 02nta-vaideha-p9jit2n, saumy2-r9pa3, mah2-0vet2-"rya-T2r2; 45. Mah2-bala-apara-vajra-sa3kal2 ce va Vajra-kaum2r1 ,  kula3-dhar1; 46

   Vajra-hast2 ca Mah2-vidy2; 47. k2#cana-mallik2`; kusumbha-ratna`; 48. ce va vairocana-kula-arth2n2m 

u=51=a`; 49. Vi-j4mbha-m2n2-ca-sa-vajra-kanaka-prabha-locan2; 50. Vajra-tu5d1 ca 0vet2 ca kamala-ak=1; _a0i-prabha`. 51. Ity-2di-mudra-ga5a`, sarve rak=a3 kurvantu mama sarva-sattv2n23 ca. 52. O3 53. $=i-ga5a-pra-0ast2ya sarva-tath2gato=51=2ya, 54.H93 Tr93Jambhana-kara H93 Tr93 Stambhana-karaH93 Tr93 Mohana-kara H93 Tr93 Mathana-kara. 55. H93 Tr93Para-vidy2-sa3-bhak=a5a-kara. 56. H93 Tr93Sarva-du=62na3 sta3bhana-kara. 57. H93Tr93 Sarva-yak=a-r2k=asa-grah2n23 vi-dhva3sana-kara. 58. H93 Tr93 Catur-a01t1n23  graha-sahasr2n23 vi-dhva3sana-kara. 59. H93 Tr93 A=6a-vi30at1n23 nak=atr2n23 pra-s2dana-kara. 60. H93 Tr93 A=62n23 mah2-grah2n2m uc-ch2dana-kara. 61. H93 Tr93  Rak=a, rak=a m23, 62.Bhagav2ns Tath2gato=51=a`, Sita-2-tapatra-mah2-vajro=51=a`, 63. Mah2-praty-a{gire, mah2-sahasra-bhuje, sahasra-01r=e, ko6i-0ata-sahasra-netr2i`; 64. Abhede, jvalita-ata6aka.  Mah2-vajrod2ra-tri-bhuvana-ma57ala. 65. O3Svast1r bhavatu m23, mama R2ja-bhay2`, cora-bhay2`, udaka-bhay2`, agni-bhay2`, vi=a-bhay2`, 0astra-bhay2`, paracakra-bhay2`, dur-bhik=a-bhay2`, a0ani-bhay2`, ak2la-m4tyu-bhay2`, dhara5i-bh9mi-kampa-bhay2`, ulk2-p2ta-bhay2`, r2ja-da57a-bhay2`, supar51-bhay2`, n2ga-bhay2`, vidyud-bhay2`, 66. Deva-grah2`, n2ga-grah2`, yak=a-grah2`, r2k=asa-grah2`, preta-grah2`, pi02ca-grah2`, bh9ta-grah2`, kumbhâ57a-grah2`,  p9tana-grah2`, ka6ap9tana-grah2`, skanda-grah2`, apa-sm2ra-grah2`, unm2da-grah2`, ch2ya-grah2`, revat1-grah2`; j2mik2-grah2` ; ka56hapa5in1-grah2`; 67. Oja-2-h2r1ny2,garbha-2-h2r1ny2, j2ta-2-h2r1ny2,,j1vita-2-h2r1ny2, rudhira-2-h2r1ny2, vas2-2-h2r1ny2, m23sa-2-h2r1ny2, medha-2-h2r1ny2, majj2-2-h2r1ny2, v2nta-2-h2r1ny2, a0ucya-2-h2r1ny2,citta-2-h2r1ny2; 68.Te=23 sarve=23, sarva-grah2n23 vidy23 cheday2mi, k1lay2mi; 69. Pari-vr2jaka-k4ta3 vidy23 cheday2mi  k1lay2mi; &2ka-&2kin1-k4ta3 vidy23 cheday2mi k1lay2mi;   Mah2-pa0upati-Rudra-k4ta3 vidy23 cheday2mi k1lay2mi; N2r2ya5a-pa#ca-

mah2-mudr2-k4ta3 vidy23 cheday2mi k1lay2mi; Tattva-garu7a-sahâya-k4ta3 vidy23 cheday2mi k1lay2mi; Mah2-k2la-m2t4-ga5a-sahâya-k4ta3 vidy23 cheday2mi k1lay2mi; K2p2lika-k4ta3 vidy23 cheday2mi k1lay2mi;   Jaya-kara-madhu-kara-sarva-artha-s2dhaka-k4ta3 vidy23 cheday2mi

k1lay2mi; Catur-bhagin1-bhr2t4-pa#cama-sahâya-k4ta3 vidy23 cheday2mi k1lay2mi; Bh4{gi-ri6ika-

nandike0vara-ga5a-pati-sahâya-k4ta3 vidy23 cheday2mi k1lay2mi; Nagna-0rama5a-k4ta3 vidy23

cheday2mi k1lay2mi; Arhanta-k4ta3 vidy23 cheday2mi k1lay2mi; V1ta-r2ga-k4ta3 vidy23 cheday2mi

k1lay2mi; Vajra-p25i-guhyakâdhipati-k4ta3 vidy23 cheday2mi k1lay2mi. 70. Rak=a rak=a m23, Bhagavatas Tath2gato=51=a3 Sita-2-tapatra3 namo-astute. 71. Asita-nala-arka-prabha-sphu6a-vi-kas, sita-2-tapatre. 72. Jvala jvala, dhakka dhakka, vi-dhakka vi-dhakka, dara dara, vi-dara vi-dara, chida chida, bhida bhida; 73. H93H93Pha6Pha6 Sv2h2.  Hehe  Pha6 74. Amogha Pha6 Apratihata Pha6 75. Vara-prada Pha6 Asura-vid2raka Pha6 76. Sarva-devebhya` Pha6 Sarva-n2gebhya` Pha6Sarva-yak=ebhya` Pha6 Sarva-r2k=asebhya` Pha6 Sarva-garu7ebhya` Pha6  Sarva-gandharvebhya` Pha6 Sarva-asurebhya` Pha6 Sarva-ki3narebhya` Pha6Sarva-mahoragebhya` Pha677. Sarva-manu=ebhya` Pha6        Sarva-amanu=ebhya` Pha6Sarva-bh9tebhya` Pha6Sarva-pi02cebhya` Pha6 Sarva-kumbhâ57ebhya` Pha6 Sarva-p9tanebhya` Pha6       Sarva-ka6a-p9tanebhya` Pha6 Sarva-dur-la{ghitebhya` Pha6 Sarva-du=-prek=itebhya` Pha6 78. Sarva-jvarebhya` Pha6 Sarva-apasm2rebhya` Pha6 Sarva-0rama5ebhya` Pha6 Sarva-t1rthikebhya` Pha6 Sarva-unm2debhya` Pha6 Sarva-vidy2-2c2ryebhya` Pha679. Jaya-kara-madhu-kara-sarva-artha-s2dhakebhyo, sarva-vidy2-2c2ryebhya` Pha6 Catur-bhagin1bhya` Pha6 80. Vajra-kaum2r1-kula3 dhar1-mah2-vidy2-r2jebhya` Pha6 Mah2-praty-a{girebhya` Pha6 81. Vajra-sa3kal2ya Pha6 Mah2-praty-a{gira-r2j2ya Pha6 Mah2-k2l2ya, mah2-m2t4-ga5a-namas-k4t2ya Pha682, 83. Vi=5ave Pha6 Br2hma5iye Pha6 Agniye Pha6 Mah2-k2liye Pha6K2la-da57iye Pha6Indr2ya Pha6 Raudriye Pha6 C2mu57iye Pha6 K2l2-r2triye Pha6 K2p2liye Pha6 84. Adhi-muktaka-

0ma02na-v2siniye Pha6 85. Ye ke citt2` sattva-mama du=6a-citt2`, p2pa-citt2`, raudra-citt2`, vi-dve=a-amitra-citt2`, 86. ut-p2dayanti, k1layanti, Mantrayanti, j2panti. 87. Oja-2h2r2`, Garbha-

2h2r2`, Rudhira-2h2r2`, Vas2-2h2r2`,Majj2-2h2r2`, J2ta-2h2r2`, J1vita-2h2r2`, M2lya-2h2r2`, Gandha-2h2r2`,Pu=pa-2h2r2`, Phala-2h2r2`, Sasya-2h2r2`; 88. P2pa-citt2`, du=6a-citt2`, raudra-citt2`, 89. Yak=a-grah2`, R2k=asa-grah2`, Preta-grah2`, Pi02ca-grah2`, Bh9ta-grah2`, Kumbhâ57a-grah2`, Skanda-grah2`, Unm2da-grah2`,Ch2y2-grah2`, Apa-sm2ra-grah2`, &2ka-72kin1-grah2`, Revat1-grah2`, J2mika-grah2`, _akun1-grah2`, M2t4n2ndi-grah2`, "lamb2-grah2`,Hatnu-Ka56hapa5in1-grah2`; 90. Jvar2`, ek2hik2`, dvait1yak2s-trait1yak2`, c2turthak2`, nitya-jvar2`, vi=ama-jvar2`, v2tik2`, paittik2`, 0lai=mik2`, s23-nip2tik2`, sarva-jvar2`, 0iro’rt1`, ardha-ava-b2dhak2`, arocak2`; 91. Ak=i-roga3, nasa-roga3, mukha-roga3, h4d-roga3, gala-graha3, kar5a-09la3, danta-09la3, h4daya-09la3, marman-09la3, p2r0va-09la3, p4=6ha-09la3, udara-09la3, ka6i-09la3,vasti-09la3, 9ru-09la3, nakha-09la3,  hasta-09la3, p2da-09la3, sarva-a{ga-

pratya{ga-09la3; 92. Bh9ta-vet27a-72ka-72kin1-jvar2`, dadr9`, ka579`, ki6ibh2`, l9t2`, vaisarp2`, loha-li{g2`; 93. _astra-sa3-gara, vi=a-yoga, agne, udaka, para, vaira, k2nt2ra, ak2la-m4tyo; 94. Try-ambuka, trai-l26aka, v4scika, sarpa, nakula, si3ha, vy2ghra,4k=a, tarak=a, m4ga, sva-para j1va te=23 sarve=23. 95. Sita-2-tapatra3 mah2-vajro=51=a3, mah2-praty-a{gira3. 96. Y2vad-dv2da0a-

yojana-abhy-antarena, s1m2-bandha3 karomi, di02-bandha3 karomi, para-vidy2-bandha3 karomi, tejo-bandha3 karomi, hasta-bandha3 karomi, p2da-bandha3 karomi, sarva-a{ga-pratya{ga-bandha3 karomi, 97. Tadyath2: O3 Anale, anale, vi0ade, vi0ade, v1ra-vajra-dhare, bandha, bandhani, vajra-p25i`.  Pha6 H93 Tr93 Pha6 Sv2h2. 98. Namas Tath2gat2ya, Sugat2ya, Arhate, Samyak-sa3buddh2ya.  sidhyantu mantra-pad2`  sv2h2.

 

翻譯及整理:彭偉洋 (26/6/2003.)